________________
श्रीप्रवचनपरीक्षा ४विश्राम ॥४१७॥
अयथास्थानं भाषमाण उन्मत्त इव-देवतायत्त इव न जानाति समयादिपरमार्थ-सिद्धान्तपरम्परादिरहस्समिति गाथार्थः ॥ २२३ ।। ईर्यापाथि| अथ समयादिपरमार्थमाह
काविचारः चित्तविसोहिनिमित्तं भणिआ इरिआ महानिसीहंमि । न य कथवि सामइअं असुद्धचित्तेण कायम् ।।२२४॥ ___ चित्तविशोधिनिमित्तमीर्या-ईर्यापथिकाप्रतिक्रमणं श्रीमहानिशीथे भणिता, तथाहि-"से भयवं ! जहुत्तविणओवहाणेण पंच| मंगलमहासुअक्खंधमहिजित्ताणं पुवाणुपुत्रीए पच्छाणुपुबीए अणाणुपुबीए सरवंजणमत्तबिंदुपयक्खरविसुद्धं थिरपरिचिअं काऊण
महता पबंधेण मुत्तं अत्थं च विण्णाय तओ णं किमहीएला ?, गोअमा! इरिआवहिअं, से भयवं ! केण अद्वेणं एवं बुच्चति जहाणं पंचमंगलमहासुअखंधमहिजित्ताणं पुणो इरियावहि अहीए ?, गोअमा! जे एस आया गमणागमणाइपरिणामपरिणए अणेगजीवपाणभूअसत्ताणं अणोव उत्तपमते संघट्टणअवद्दावणकिलामणं काऊण अणालोइअअपटिकंते चेव असेसकम्मक्खयट्टयाए किंची चिइदंणसज्झाणाइएसु अभिरमेजा तया से एगग्गचित्ता समाही भवेजा नवा,जओणं गमणागमणाइअणेगअण्णवावारपरपरिणामासत्तचित्तयाए केइ पाणी तमेव भावंतरमच्छिडिअ अदुहट्टज्झवसिए किंचि कालं खणं विरत्तेजा,ताहेतं तस्स फलेण विसंवएजा, जया उण कहिंचि अण्णाणमोहमायादोसेण सहसा एगिदिआणं संघट्टणं परिआवणं वा कयं हवेज्जा तया य पच्छा हाहाहा दुट्ठ | कयमम्हेहिति घणरागदोसमोहमिच्छत्तण्णाणंधेहि अदिवपरलोगपञ्चवाएहिं कूरकम्मनिग्धिणेहिंति परमसंवेगमावण्णे सुपरिप्फुडं
आलोइत्ताणं निंदित्ताणं गरहित्ताणं पायच्छित्तमणुचरित्ताणं निस्सल्ले अणाउलचित्ते असुहकम्मक्खयट्ठा किंचि आयहि चिइवंदगाइ अणुढेजा, तया तयढे चेव उवउत्ते से हवेज्जा, जया तस्स णं परमेगग्गचित्तसमाही हवेज्जा तया चेव सबजगजीवपाणभू-1॥४१७।।