SearchBrowseAboutContactDonate
Page Preview
Page 454
Loading...
Download File
Download File
Page Text
________________ श्रीप्रव. चनपरीक्षा ईर्यापाथि| काविचारः ४विश्राम ॥४२॥ गमादि वोसिरति, अण्णे भणंति-मउडपि अवणेति,एसा विही सामाइयस्सत्ति" एवं श्रीआवश्यकवृत्यादिष्वपि बोध्यमितिगाथार्थः | ॥२२५।। अथ सिद्धान्तमाह-- '' इअचे धुवंकरूवा पढमा इरिया विगप्पिअत्ति तुहं । इरिआजुगंपि जुग्गं धुवंकचाए पमाण कि? ॥२२॥ अब "जड़ चेइआई अस्थि तो पढम बंदतित्ति' पादवाच्येन सेर्यापथिका चैत्यवन्दनलक्षणेन क्रिपान्तरेण व्यवहिता पक्षादीर्या| पथिका न सामायिकहेतुत्वेन-सामायिकसंबन्धिना, किंतु यावद्गन्तव्यं तावदनुक्तत्वेन गन्तव्यक्रियानिवृत्तौ चोक्तत्वेन गन्तव्यक्रियाव्यावृत्तिमूचिका व्यावृत्त्यर्थाभिधायिका, न पुनः श्रीमहानिशीथोक्तप्रयोजनवत्ती, ननु श्रीआवश्यकवृत्त्यादौ 'जइ चेइआई अस्थि तो पढमं वन्दती'त्यादिवाक्यं नास्ति तत्र किं वक्तव्यमितिचेत्सत्यं,मुखवत्रिकाप्रतिलेखनादिविधिरनुक्तोऽपि यथा परम्परायामतो गृह्यते, तथा चूर्णायुक्तस्तु चैत्यवन्दनादिविधिः सुतरां ग्राह्यो, बाधकाभावात् , किंच-यदि सामायिके पश्चादपीर्यापथिकाप्रतिक्रान्तिः श्रीमहानिशीथोक्तप्रयोजनवत्यभविष्यत्तर्हि श्रीहरिभद्रसूरिरेव दशवकालिकवृत्तौ ईर्यापथप्रतिक्रमणमकृत्वा सामायिकव्यक्तिरिक्तं नान्यत्किमपि कुर्यादिति विशिष्याभणिष्यद् , अन्यथा श्रीआवश्यकवृत्युक्तवचसा सह विरोधो दुर्निर एव स्यात् , | तथा "श्रुत्वैवमल्पमपि पुष्कलिनाऽनुचीर्णमीर्याप्रतिक्रमणतः किल धर्मकृत्यम्। सामायिकादि विदधीत ततः प्रसूतं, तत्पूर्वमत्र च पदावनिमार्जनं त्रिः ॥१। इतिश्रीसङ्घाचारवृत्तौ श्रीदेवेन्द्रसूरिसमीपस्थायिभिः श्रीधर्मघोषसूरिभिरुक्तं नाभविष्यद् , यतः श्रीदेवे. न्द्रसूरिकृतेन “काऊण य सामइअं इरिअं पडिकमिअ गमणमालोए" इत्यादिश्रावकदिनकृत्येन सह विरोधः स्यात् ,तथा चरितानुवाद प्रथममीर्या ढइढरश्रावकेण प्रतिक्रान्तापि, यदुक्तं-"जो एतेसिं सावगो भविस्सति तेण उवयारेण अतीहामि,एगपासे अच्छति MITTum HamriduniaNURNAMILIENow PITHA MITRIESirism ॥४२०॥
SR No.600377
Book TitlePravachan Pariksha Part 01
Original Sutra AuthorN/A
AuthorDharmsagar
PublisherRushabhdev Kesarimal Shwetambar Samstha
Publication Year1937
Total Pages498
LanguageSanskrit
ClassificationManuscript
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy