Book Title: Pravachan Pariksha Part 01
Author(s): Dharmsagar
Publisher: Rushabhdev Kesarimal Shwetambar Samstha

View full book text
Previous | Next

Page 426
________________ श्रीप्रवपरीक्षा ४ विश्रामे ॥३९२॥ तण सहितो णेति, 'उभयड्डा' गाहा एगे आयरिआ भणति-पुरओवि अ संजतीतो गच्छंतु, किं कारणमाह- काइ असन्ननिविट्टं संजई मा वइणो पेलेहिन्ति, सावा वहणं, तम्हा पुरओ गच्छंतु, तं ण जुञ्जति, कम्हाई, तासिं अविणओ भवति लोगविरुद्ध च, तम्हा उभयं जयणाए करेजा, का जयणाई, जत्थ एगो काइअं सण्णं वा वोसिरिति तत्थ सबै निसिरंति तत्थ सबै चिठ्ठति, ताओवि चिट्टिए दद | मग्गओ चैव चिति, ताओवि पि ओ सरीरचिंतं करेंति, एवं दोसा ण भवंति । श्री निशीथचूर्णावष्टमोदेशके । अत्र सामान्येन साध्वीभिः सह साधुविहारविधिरुक्तः।। अथ मार्गे वस्त्रापगमे गमनविधिमाह - दुहतो वाघाओ पुण चउत्थभंगंभि होति गातवो । एमेवय परपखे पुढे अवरंमि अ पर्दमि ||१|| दुहतो वाघायं ता पुरतो समणा तु मग्गतो समणी । खुड्डेहिं भणावेर्ती कज्जे देअं च दावेंति | ॥ २ ॥ समणाणं जो उ गमो अट्ठहि सुतेहिं वण्णितो एसो । सो चैत्र निवसेसो वोचत्थो होइ समणीणं ॥ ३॥ इति श्रीनिशीथभाष्ये उ० ११ । एतच्चूर्णियथा 'दुहतो वा' गाहा, पुवद्धं कंठं, पकूखे गिहत्थिअण्णतित्थिणीते, तेसु एवं चेव चउभंगो, दोसा य वत्तधा, एगतरे उभयपकखे वा विसे वत्थाभावे खंडपत्तदव्भचीवर हत्थपिहाणादि जयणा कायद्या, सावयभयादिसु अ संजईओ | मज्झे छोढुं ठाणादी चेदेज, दुहतोवि अचेलाणं पथे इमो गमणविही- 'दुहतो वा' गाहा, अग्गतो साहू, गच्छति पिट्ठतो समणीतो, जदि संजतीतो किंचि वत्तष्वा तो खुड्डगेहिं भणावेति, जं किंचि देअं तंपि खुडगेहिं चैव दवावेंती, सभए पुण पितो अम्गतो पासतो या संजया गच्छंति, न दोसो, वितिअचउत्थेसु भंगेसु सप्रयतेण संजईण वत्था द्वायचा, समणाणं गाहा, चउसे संजतिसुत्ता चउरो गिद्वत्थन्नतित्थिणो सुत्ता, एए अट्ठ, संजताणचि संजएसु चउरो सुत्ता गिहत्थन्नतित्थियसु चउरो, एसेव विवश्वासो दोसा य वत्तवा निशीधचूर्णावेकादशो देशके ११, इति मार्गगमने स्तेनादिना वखापगमने गमनविधिः । आदिशब्दाद् बृहत्कल्पादिर्यथा 'से गामंसि वा साध्वीभिः सह बिहार: ॥३९२॥

Loading...

Page Navigation
1 ... 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498