Book Title: Pravachan Pariksha Part 01
Author(s): Dharmsagar
Publisher: Rushabhdev Kesarimal Shwetambar Samstha

View full book text
Previous | Next

Page 438
________________ श्रीप्रवचनपरीक्षा ४विश्रामे ॥४०४॥ जं मासकप्पअविहारुख वयं पंचवत्थुए अस्थि । तं तेणेव कमेणं नवकप्पा निअमओ नहुणा ॥२०॥ मासकल्पा यन 'मासकल्पाविहारव'दितिवचनं पञ्चवस्तुके-पञ्चवस्तुकवृत्तावस्ति-विद्यते तत्तेन क्रमेणैकस्मिन् कस्मिश्चिन्मासकल्पं विधा-1|| व्यवच्छेदः यान्यत्र ममीपवर्तिनि ग्रामेऽपि मासकल्पमित्यादिक्रमेण नव कल्पाः नियमतो-निश्चयेनाधुना न सन्तीतिमावार्थः, अत एवामपा| नादीनां दौलम्ये मासकल्पभङ्गो भणितः, यदुक्तं-जइ दक्षिणादीसाए पडिलेहंति तो इमे दोसा-भत्तपाणं न लमंति, अलभते जं | विराहणं पावेंति, एसणं वा पेल्लेति, जं वा मिकखं अलभमाणा मामकर्ष मंजंति"त्ति श्रीआवश्यकपारिछपनिकानियुक्तिप्रान्ते वृत्तावितिगाथार्थः ।।२००॥ अथ हेतुमाह- कालपरिहाणिदोसा खित्ताभावेण ऊणया अहवा । अहिए पाडगवसहीसंथारगवचयाईहिं ॥२०१॥ "कालम्म य परिहाणी संजमजुग्गाई नस्थि खिताई । जयणाइ वट्टिअयं न हु जयणा भंजए अंग ॥१॥" इत्यागमवचनात्कालपरिहाणिदोषात् क्षेत्राभावेन ऊनता स्याद् , अयं भावः-दुष्षमकाले नगराणि ग्रामतुल्यानि ग्रामाश्च प्रेतवनोपमा भविष्यतीति प्रायो मासकल्पयोग्यानि क्षेत्राण्यल्पानि,ततोऽपि चतुर्मासकयोग्यान्यल्पानीतिकृत्वा माऽधिकावस्थानेन कुलादिषु प्रतिबन्धमाजः साधवोsभूवमिति मासकल्पोऽप्येकत्रैकादिदिनैरून एवं कर्तव्य इत्याचरणा कृता, न पुनयुच्छेदधिया यावजीवमेकत्रैवावस्थातव्यमिति कापि दृष्टं श्रुतं वा, नथात्वे चान्यत्र स्थितानां जनानां साधुदर्शनाद्यभावेन कथं धर्मप्राप्तिः स्याद १, अथाचरणयोनतायां हेतुमाह'अथवे'त्यादि अथवेत्यपवादपदेऽधिकावस्थाने पाटके च सति संस्तारकव्यत्ययादिमिरेकत्र क्षेत्रेऽवस्थातव्यम् , अयं भावः कदाचितथाविधग्लान्यादिमभावेऽक्षमो विहारादौ पाटकपरावर्तनेन तिष्ठति, तत्सामध्यभावे च वसतिपरावर्त्तनेनैवं संस्तारकव्यत्ययेनापि ill॥४०॥

Loading...

Page Navigation
1 ... 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498