Book Title: Pravachan Pariksha Part 01
Author(s): Dharmsagar
Publisher: Rushabhdev Kesarimal Shwetambar Samstha
View full book text
________________
श्रीप्रव. चनपरीक्षा
विश्रामे ॥४०॥
IPANINEPAWII IIPS
thmandu
अधुना-सम्प्रति काले मासविहार-मासकल्पेन विहरणं व्युच्छिन्नं भणति जिनदत्तो नाम खरतरमताकर्षकः,कीदृशः?-छिन्न- मासकल्पासंज्ञाका-छिन्ना संज्ञा-सुदृष्टिलक्षणा यस्य स तथा, किं कुर्वन?-अजानन् , कं?-जिनेन-तीर्थकता दत्तो य उपदेशस्तस्य परमार्थ | व्यवच्छेदः रहस्यमिति गाथार्थः ॥९८॥ अथैवं कुत इत्याह- . .
जम्मोत्तु मासकप्पं अनो सुत्तमि नत्थि अविहारो। इअ सिद्धतमि फुडं दिह दिहिप्पहाणेहिं ।।१९।।।
यद्-यस्मात्कारणान मासकल्पं मुक्त्वा अन्यः सूत्रे विहारो नास्तीति सिद्धान्ते दृष्टिप्रधानः-सुसाधुभिदृष्टं । यथा दृष्टं तथाचाह| पडिबंधो लहुअत्तण न जणुवयारो न देसविण्णाणं । णाणाराहणमेए दोसा अविहारपक्वमि ॥१॥ अस्या अर्थः-प्रतिबन्धःशय्यातरादिवस्तुष्वभिषङ्गः लघुत्वं च-कथमेते स्वगृहं परित्यज्यान्यगृहेषु न्यासक्ताः अनुपकारश्च-विचित्रदेशस्थितजनानामुपदेशदानाभावेन 'देसविण्णाण'त्ति न-नैव देशेषु-विविधमण्डलेषु संचरतां यद्विज्ञान-विचित्रलोकलोकोत्तरज्ञाने 'णाणारांहण'त्ति नानाराधना, आज्ञा चैवं-'मोत्तॄण मासकल्पं अण्णो सुत्तमि नत्थि उ विहारो'ति, एते दोषा अविहारपक्षे ।। कदाचित्संयमबाधाकारिदु| भिक्षग्लान्यादिकारणवशाइन्यतो मासकल्पाभवने तु वसतिपाटकपरावर्त्ततेनान्ततः शयनभूमिपरावर्तनेनापि चायमवश्यं विधेय एव, यदुक्त-"कालाइदोसओ पुण ण दवओ एस कीरए निअमा। भावेण उकायबो संथारगवच्चयाईहिं ॥१॥ संस्तारकव्यत्ययादिभिरि| त्यर्थः। इति पश्चाशकवृत्तौ॥ तथा मासादृर्ध्वमवस्थाने वसतिरप्युपहता भवति,यदागमः-पंचविहे उवघाएपं०, तं०-उग्गमोवधाए? | उप्पायणोवघाए२ एसणोवघाए३ परिकम्मोवघाए४ परिहरणोवघाए५। इति श्रीस्थानाङ्गे,एतवृत्त्येकदेशो यथा-तथा परिहरणा आसेवा तयोपध्यादेरकल्प्यता, तत्रोपधेर्यथा एकाकिना हिण्डकसाधुना यदासेवितमुपकरणं तदुपहतं भवतीति समयव्यवस्था "ज-||॥४०२।।
A
Amit R

Page Navigation
1 ... 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498