Book Title: Pravachan Pariksha Part 01
Author(s): Dharmsagar
Publisher: Rushabhdev Kesarimal Shwetambar Samstha
View full book text
________________
श्रीभववनपरीक्षा ४ विश्रामे
1180011
संयतीवगं पश्येयुः, संयतीवर्गेण तेन वा दृश्येरन् इत्यतस्तदपि निषिद्धपते, 'हेडउ० ' व्याख्या - अधस्तादुपासनम् - अघोलोचकर्म | तद्धेतवे अधोनापितेषु पूर्वप्राप्तेष्वनेकेषां मनुष्याणामघोलोचकर्मकारापकाणामागमने सति यद्दीर्णमोहास्ते संयत गृह्णन्ति ततो ग्रहणे उड्डाहो मवति, तथा वानरमयूरहंसाः छगलाः शुनकादयस्तिर्यश्चस्तत्रायाताः संयतीमुपसर्गयेयुः, यत एवं ततः किमित्याह'जड़ अंतो०' व्याख्या - यद्यन्तः - ग्रामाभ्यन्तरे व्याघातः - पुरोहडादेरभावस्ततो बहिस्तासां तृतीया विचारभूमिरापातासं लोकरूपाऽनुज्ञाता, तत्रापि स्त्रीणामेत्रापातो ग्राह्यो, न पुरुषाणां शेषा विचारभूमयोऽनापातासंलोकाद्या आर्यिकाणां नानुज्ञाताः। गतं विचारद्वारं । अथ संगतीगच्छस्यानयनमिति द्वारमाह-'पडिले०' व्याख्या एवं च सति विचारभूम्यादिविधिना प्रत्युपेक्षितं च संयती| प्रायोग्यं क्षेत्रं ततः संयतीवर्गस्यानयनं तत्र क्षेत्रे भवति, कथमित्याह - निष्कारणे निर्भये निराबाधे वा सति साधवः पुरतः स्थिता गच्छन्ति, कारणे तु समकं वा साधूनां पार्श्वतः पुरतो वा साधूनामग्रतः स्थिताः संयत्यो गच्छन्ति 'निप्पचवा०' व्याख्या - निष्प्रत्यपाये संयतीनां संबन्धिनः- स्वज्ञातीयाः भाविताश्च सम्यक्परिणतजिनवचनाः निर्विकाराः संयतास्तैः सहः गणधर आत्मद्वितीय आत्मतृतीयो वा संयतीर्विवक्षितं क्षेत्रं नयति । अथ स्तेनादीनां भयं वर्त्तते ततः सार्थेन सार्द्धं नयति, यो वा संयतः कृतकरणः | - इषुशास्त्रकृताभ्यासस्तेन सहितः संयतीस्तत्र नयति, स च गणधरः स्वयं पुरतः स्थितो गच्छति, संयत्यस्तु मार्गतः स्थिताः, अत्रैव मतान्तरमुपन्यस्य दूषयन्नाह - 'उभय०' व्याख्या - एके मूरयो ब्रुवते - उभयं कायिकीसंज्ञे तदर्थमादिशब्दादपरस्मिन् वा कचि - त्प्रयोजने निविष्टम् - उपविष्टं सन्तं संयतं व्रतनीं च मा प्रेरयतु इत्यनेन हेतुना संयत्यः पुरतो गच्छन्ति, अत्राचार्य आह-तत्र यदुक्तं तत्तु न युज्यते, कृत इत्याह- पुरतो गच्छन्तीनां तासामविनयः साधुषु संजायते, लोकविरुद्धं चैवं स्फुटं भवति - अहो महिला
सश्रमणीको बिहारः
1180011

Page Navigation
1 ... 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498