Book Title: Pravachan Pariksha Part 01
Author(s): Dharmsagar
Publisher: Rushabhdev Kesarimal Shwetambar Samstha
View full book text
________________
अयथास्थानोत्पत्रं
श्रीप्रवचनपरीक्षा ४विश्रामे ॥४०७॥
N
ISHAPAHARANASICATIHAASHAMINETIRADAININNIMACHALSANDIGARL
| सेसेहि वासावासं पजोमवेति"त्ति श्रीसमवाया,एवं चागममर्यादया पर्युषणाव्यतिकरः श्रावणवृद्धौ भाद्रपदे भाद्रपदवृद्धौ च द्विती यमाद्रपद एव पर्युषणा सि ति,अन्यथा 'सत्तरि राइदिएहिं सेसे हिन्ति प्रवचनवाधा स्यात् ,नन्वेवं 'सवीसइराए मासे वइकते'त्ति प्रबचनवाधापि कि रपथं नावतीणेतिचेन्मैवं, तत्र प्रवचनबाधागन्धस्याप्यभावाद् यतोऽमिवदितो मासोगिपरत्र वा दिनगण| नापंक्तौ नोपन्यस्यते, कालचूलकत्वाद् ,अन्यथा कार्तिकसितचतुर्दश्यां चतुर्मासकप्रतिक्रान्त्या "पंचण्डं मासाहं दसहं पक्खाणं पंचासुत्तरसयराइंदिआणं" इत्यादि चातुर्मासिकक्षामणकालपाकः, तथा 'तेरसण्हं मासाणं छबीसहं पक्खाणं तिष्णिसयनउइराइंदि
आणमित्यादि सांवत्सरिकक्षामणकालापकच वक्तव्यो भवेत् , तच तवाप्यनिष्टमिति भाद्रपद एव पयुषणा आगमसिद्धतिगाथार्थः | ॥२०५।। अथोक्तमेव दृढयति
जह चाउमासिआई कत्तिअमासाइमासनियाई तह भहवए मासे पज्जोसवणावि जिणसमए ॥२०६॥ __यथा चातुर्मासकानि कार्तिकमासादिमासाः-कार्तिकफाल्गुनापाढमासास्तैः सह नियतानि-नियमितानि, कार्तिकचतुर्मासक कार्तिकसितचतुर्दश्यामेव, फाल्गुनचतुर्मासकं फाल्गुनमास एव आषाढचतुर्मासकं त्वाषाढमास एवेति नियतमासप्रतिबद्धानि तथा पर्युषणापि जिनसमये-जिनसिद्धान्ते भाद्रपद एव मासे नियता चतुर्मासकवत्पर्युषणापि मासनियतेत्यर्थ इति गाथार्थः॥२०॥ अथ मासनियते पर्युषणापर्वणि जिनदत्तः कीटम् संपन्न इत्याहमासाइमि वुड्ढे पढमोऽवयवो पमाणमिअवयणे । जपतो जिणदत्तो अजहट्टाणेण उस्सुत्ती ।।२०७।। मामादौ श्रद्धे आदिशन्दातिथिरिति मासतिथ्योवृद्धीमत्यां प्रथमोऽवयवः प्रमाणम् ,आपादादिमासबद्धौ प्रथमो मामः तिथिवृद्धौ
AHAKALININARRIARRIERMINSP
॥४०७॥

Page Navigation
1 ... 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498