________________
अयथास्थानोत्पत्रं
श्रीप्रवचनपरीक्षा ४विश्रामे ॥४०७॥
N
ISHAPAHARANASICATIHAASHAMINETIRADAININNIMACHALSANDIGARL
| सेसेहि वासावासं पजोमवेति"त्ति श्रीसमवाया,एवं चागममर्यादया पर्युषणाव्यतिकरः श्रावणवृद्धौ भाद्रपदे भाद्रपदवृद्धौ च द्विती यमाद्रपद एव पर्युषणा सि ति,अन्यथा 'सत्तरि राइदिएहिं सेसे हिन्ति प्रवचनवाधा स्यात् ,नन्वेवं 'सवीसइराए मासे वइकते'त्ति प्रबचनवाधापि कि रपथं नावतीणेतिचेन्मैवं, तत्र प्रवचनबाधागन्धस्याप्यभावाद् यतोऽमिवदितो मासोगिपरत्र वा दिनगण| नापंक्तौ नोपन्यस्यते, कालचूलकत्वाद् ,अन्यथा कार्तिकसितचतुर्दश्यां चतुर्मासकप्रतिक्रान्त्या "पंचण्डं मासाहं दसहं पक्खाणं पंचासुत्तरसयराइंदिआणं" इत्यादि चातुर्मासिकक्षामणकालपाकः, तथा 'तेरसण्हं मासाणं छबीसहं पक्खाणं तिष्णिसयनउइराइंदि
आणमित्यादि सांवत्सरिकक्षामणकालापकच वक्तव्यो भवेत् , तच तवाप्यनिष्टमिति भाद्रपद एव पयुषणा आगमसिद्धतिगाथार्थः | ॥२०५।। अथोक्तमेव दृढयति
जह चाउमासिआई कत्तिअमासाइमासनियाई तह भहवए मासे पज्जोसवणावि जिणसमए ॥२०६॥ __यथा चातुर्मासकानि कार्तिकमासादिमासाः-कार्तिकफाल्गुनापाढमासास्तैः सह नियतानि-नियमितानि, कार्तिकचतुर्मासक कार्तिकसितचतुर्दश्यामेव, फाल्गुनचतुर्मासकं फाल्गुनमास एव आषाढचतुर्मासकं त्वाषाढमास एवेति नियतमासप्रतिबद्धानि तथा पर्युषणापि जिनसमये-जिनसिद्धान्ते भाद्रपद एव मासे नियता चतुर्मासकवत्पर्युषणापि मासनियतेत्यर्थ इति गाथार्थः॥२०॥ अथ मासनियते पर्युषणापर्वणि जिनदत्तः कीटम् संपन्न इत्याहमासाइमि वुड्ढे पढमोऽवयवो पमाणमिअवयणे । जपतो जिणदत्तो अजहट्टाणेण उस्सुत्ती ।।२०७।। मामादौ श्रद्धे आदिशन्दातिथिरिति मासतिथ्योवृद्धीमत्यां प्रथमोऽवयवः प्रमाणम् ,आपादादिमासबद्धौ प्रथमो मामः तिथिवृद्धौ
AHAKALININARRIARRIERMINSP
॥४०७॥