SearchBrowseAboutContactDonate
Page Preview
Page 442
Loading...
Download File
Download File
Page Text
________________ श्रीप्रवचनपरीक्षा ४विश्रामे ॥४०८॥ wing you aur man w w e me suman drainamuswaminiman menanale stanie |च प्रथमा तिथिः प्रमाणमितिवचनं 'जंपतो'तिब्रवाणो जिनदत्तः अयथास्थाननोत्सूत्रीतिगाथार्थः ॥२०७॥ अथ मासादिवृद्धौ अयथास्थातत्स्वरूपमाह नोन्सूत्रं । वुड्ढे पढमोऽवयवो नपुसओनिअयनामकज्जेसु । जणं नजकारो इअरो सम्वुत्तमे सुमओ ।।२०८॥ । वृद्धे-मासादौ वृद्धे सति तदीयः प्रथमोऽवयवः, सूर्योदयद्वयस्पर्शिनी तिधिवृद्धत्युच्यते, तत्राद्यसूर्योदयावच्छिना तिथिः प्रथमोऽवयवो द्वितीयोदयाविच्छिन्ना च द्वितीयोऽवयवो भण्यते, यदा चैकस्यां संक्रान्तौ मासदयस्योदयः स्यात्तदा मासवृद्धिरुच्यते, तत्र प्रथममासोदयावच्छिन्ना संक्रान्तिरेव प्रथमोऽवयवो भण्यते,परस्तु द्वितीय इति, एवं च सति तिथिमासयोराद्ययोरंशयोः प्रथमतिथ्यादिसंज्ञा स्यात् , तत्र प्रथमा तिथिर्मासो वा निजकनामकार्येषु-आषाढादिमासेषु प्रतिपदादितिथिषु चेदं कर्तव्यादिरूपेण स्वस्वनामाकृितकृत्येषु नपुंसक इव नपुंसको बोध्यः, यथा हि नपुंसकः स्वापत्योत्पत्तिमधिकृत्यासमर्थस्तथा तत्तनामाङ्कितकृत्येष्वेव प्रथमा तिथिः प्रथमो मासो वा न समर्थः, न पुनः सर्वेष्वपि कार्येषु, नहि नपुंसकोऽपि स्वापत्यं प्रत्यहेतुरपि भोजनादि । कृत्यं प्रत्यप्यहेतुरेवेति,नपुंसकत्वे हेतुमाह 'जण्णं'णमित्यलङ्कारे यद्-यस्मादितरो द्वितीयोऽशो द्वितीयतिथ्यादिसंज्ञितस्तत्कार्यकरो-विवक्षितकार्यकरणसमर्थः सर्वोत्तमः-पूर्वावयवापेक्षया प्रधानः सुमतः-सर्वजनसम्मतः, अनादिपरम्परासिद्धोऽग्रे वक्ष्यमाणइत्यर्थः, अयं भावः-यथा किल विवक्षिता तिथिश्चतुर्दशी, सा च प्रवचने पाक्षिकपर्वत्वेनामिमता,तस्याश्च कृत्यं चतुर्थतपः पाक्षिकप्रतिक्रमणं चेत्यादि, तत्कृत्यकरो द्वितीय एवांशी, न पुनः प्रथमोऽपि, तस्य तत्कृत्यमधिकृत्य नपुंसकवदसामर्थ्यात् , एवं विक्षि-101 ॥४०८॥ । तो मासो भाद्रपदः,सोऽपि सम्प्रति चतुर्धाविच्छिन्नस्य श्रीसंघस्य पर्युषणापर्वत्वेन प्रवचने प्रतीतः,तस्यापि कृत्यं सर्वसाधुचैवन्दनार
SR No.600377
Book TitlePravachan Pariksha Part 01
Original Sutra AuthorN/A
AuthorDharmsagar
PublisherRushabhdev Kesarimal Shwetambar Samstha
Publication Year1937
Total Pages498
LanguageSanskrit
ClassificationManuscript
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy