Book Title: Pravachan Pariksha Part 01
Author(s): Dharmsagar
Publisher: Rushabhdev Kesarimal Shwetambar Samstha

View full book text
Previous | Next

Page 440
________________ ( अयथास्थानोत्सूत्र श्रीप्रवचनपरीक्षा ४विश्रामे ॥४०६॥ दयश्च भणिताः, परं न भेदः,तथाऽऽस्तामन्यद् ,असंभव्यपि पारिष्ठापनिकाकारो गृहिणामस्खलितपाठोचारवशाद्भणितः,तथाहि-ननु परिष्ठापनिकादय आकाराः साधूनामेव घटन्ते, ततो गृहिणामयुक्तमेतत् , नैवं, यतो यथा गुर्वादयः पारिष्ठापनिकस्यानधिकारिणो यथा वा भगवतीयोगवाहिनो गृहस्थसंसृष्टाधनधिकारिणोऽपि पारिष्ठापनिकाद्याकारोच्चारणेन प्रत्याख्यान्ति, अखण्डसूत्रमुच्चारणीय| मितिन्यायाद्, एवं गृहस्था अपीति न दोषः,इत्यादि प्रथमपञ्चाशकवृत्तावित्यादि अनेकविधमनमुत्सूत्रं तन्मते-खरतरमते भव| तीति गाथार्थः ॥३॥ अथोभयस्वभावं यदयथास्थानमुत्सूत्रं तदाह-- अह जहअजहट्टाणं उभयसहावं हविज तह बुच्छ । अभिवढिअंमि सावणि पजोसवणावि ओमवणा ॥२०४॥ अथ-अनन्तरमधिकन्यूनोत्सूत्रप्ररूपणानन्तग्मुभयस्वभावमयथास्थानं यथा भवेत्तथा वक्ष्ये इति पूर्वार्दू । अथ किं तदित्याहअभिवर्धिते-अभिवतिसंवत्सरे श्रावणादिमासवृद्धौ कदाचिच्छावणेऽपि-श्रावणमासेऽप्यपश्रवणा-अवगतं श्रावणमागमादिभ्यो यस्याः सा, काप्यागमे सांवत्सरिकप्रतिक्रमणादिपञ्चकृत्यविशिष्टं श्रावणेऽपि पर्युषणापर्व भवतीति श्रवणाभावात् पर्युषणायाः अयथास्थानमुत्सत्रं भवति, तच्चोभयस्वभावं, भाद्रपदो हि पर्युषणायाः स्थानं भवति तच्यागे च न्यूनमुत्सूत्रम् , अस्थानभूते च श्रावणे तदारोपणमधिकमित्युभयस्वभावमुत्सूत्रमिति गाथार्थः ।।२०४॥ अथ यथाऽऽगमोक्तं तथा चाह जण्णं सवीसराए मासे सेसेहि सत्तरीए अ। पजोसवणा सवणामिअंमि मासंमि भहवए ॥२०५।। ... यत्-यस्मात् णमित्यलङ्कारे सविंशतिरात्रे मासेऽतिक्रान्ते सप्तत्या च दिनैः शेषैःश्रवणामृते-सिद्धान्तोक्तत्वेन श्रवणयोरमृतमिव || | यस्तस्मिन् भाद्रपदे मासे पर्युषणा भवति, यदागमः-"समणे भयवं महावीरे वासाणं सवीसइराए मासे वइकते सत्तरि राइदिएहि ॥४०६॥

Loading...

Page Navigation
1 ... 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498