SearchBrowseAboutContactDonate
Page Preview
Page 434
Loading...
Download File
Download File
Page Text
________________ श्रीभववनपरीक्षा ४ विश्रामे 1180011 संयतीवगं पश्येयुः, संयतीवर्गेण तेन वा दृश्येरन् इत्यतस्तदपि निषिद्धपते, 'हेडउ० ' व्याख्या - अधस्तादुपासनम् - अघोलोचकर्म | तद्धेतवे अधोनापितेषु पूर्वप्राप्तेष्वनेकेषां मनुष्याणामघोलोचकर्मकारापकाणामागमने सति यद्दीर्णमोहास्ते संयत गृह्णन्ति ततो ग्रहणे उड्डाहो मवति, तथा वानरमयूरहंसाः छगलाः शुनकादयस्तिर्यश्चस्तत्रायाताः संयतीमुपसर्गयेयुः, यत एवं ततः किमित्याह'जड़ अंतो०' व्याख्या - यद्यन्तः - ग्रामाभ्यन्तरे व्याघातः - पुरोहडादेरभावस्ततो बहिस्तासां तृतीया विचारभूमिरापातासं लोकरूपाऽनुज्ञाता, तत्रापि स्त्रीणामेत्रापातो ग्राह्यो, न पुरुषाणां शेषा विचारभूमयोऽनापातासंलोकाद्या आर्यिकाणां नानुज्ञाताः। गतं विचारद्वारं । अथ संगतीगच्छस्यानयनमिति द्वारमाह-'पडिले०' व्याख्या एवं च सति विचारभूम्यादिविधिना प्रत्युपेक्षितं च संयती| प्रायोग्यं क्षेत्रं ततः संयतीवर्गस्यानयनं तत्र क्षेत्रे भवति, कथमित्याह - निष्कारणे निर्भये निराबाधे वा सति साधवः पुरतः स्थिता गच्छन्ति, कारणे तु समकं वा साधूनां पार्श्वतः पुरतो वा साधूनामग्रतः स्थिताः संयत्यो गच्छन्ति 'निप्पचवा०' व्याख्या - निष्प्रत्यपाये संयतीनां संबन्धिनः- स्वज्ञातीयाः भाविताश्च सम्यक्परिणतजिनवचनाः निर्विकाराः संयतास्तैः सहः गणधर आत्मद्वितीय आत्मतृतीयो वा संयतीर्विवक्षितं क्षेत्रं नयति । अथ स्तेनादीनां भयं वर्त्तते ततः सार्थेन सार्द्धं नयति, यो वा संयतः कृतकरणः | - इषुशास्त्रकृताभ्यासस्तेन सहितः संयतीस्तत्र नयति, स च गणधरः स्वयं पुरतः स्थितो गच्छति, संयत्यस्तु मार्गतः स्थिताः, अत्रैव मतान्तरमुपन्यस्य दूषयन्नाह - 'उभय०' व्याख्या - एके मूरयो ब्रुवते - उभयं कायिकीसंज्ञे तदर्थमादिशब्दादपरस्मिन् वा कचि - त्प्रयोजने निविष्टम् - उपविष्टं सन्तं संयतं व्रतनीं च मा प्रेरयतु इत्यनेन हेतुना संयत्यः पुरतो गच्छन्ति, अत्राचार्य आह-तत्र यदुक्तं तत्तु न युज्यते, कृत इत्याह- पुरतो गच्छन्तीनां तासामविनयः साधुषु संजायते, लोकविरुद्धं चैवं स्फुटं भवति - अहो महिला सश्रमणीको बिहारः 1180011
SR No.600377
Book TitlePravachan Pariksha Part 01
Original Sutra AuthorN/A
AuthorDharmsagar
PublisherRushabhdev Kesarimal Shwetambar Samstha
Publication Year1937
Total Pages498
LanguageSanskrit
ClassificationManuscript
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy