________________
श्रीप्रवचनपरीक्षा ४ विश्रामे
||३९९||
| प्रेरक :- पिङ्गादीनां स्वगृहे प्रविशतां निवारकः कुलीनः परिणतवयाश्च प्रतीतः, अभीरुः - उत्पन्ने महत्यपि कार्य न विभेति-कथमेतत्कर्त्तव्यमिति, अनभिगृहीतः - आभिग्रहिकमिथ्यात्वरहितः- अकुतूहलः संयतीनां भोजनादिदर्शने कौतुकवर्जितः, यस्तु कुलपुत्रकः | सच्चवान्- न केनाप्यभिभवनीयः भीतवत् प्राग्वत् भद्रकः शासने बहुमानवान् परिणतो वयसा मत्या वा धर्मार्थी - धर्मश्रद्धालुर्विनीतो- विनयवान्, एष आर्यिकाणां शय्यातरो भणितस्तीर्थकरैरिति, गतं वसतिद्वारं । अथ विचारद्वारमाह- 'अणावाय ०' व्याख्या| अनापाता असंलोका? अनापाता संलोकार आपाता असंलोका३ आपाता संलोका४ चेति चतस्रो विचारभूमयः, एतासु संगतीनां विधिमाह - 'विजारे' व्याख्या, यदि पुरोहडे विद्यमाने संयत्यो ग्रामाद्वहिर्विचारभूमौ गच्छन्ति ततश्चतुर्ष्वपि स्थण्डिलेषु प्रत्येकं चतुर्गुरुकाः, अन्तरेऽपि च-- ग्रामाभ्यन्तरे पुरोहडादौ आपातासंलोकलक्षणं तृतीयं स्थण्डिलं वर्जयित्वा शेषेषु त्रिष्वपि | स्थण्डिलेषु गच्छन्तीनां त एव चत्वारो गुरुकाः, यत्र कुलजानां स्त्रीणामापातो भवति तत्र गन्तव्यं किं पुनः कारणं | प्रथमादीनि स्थण्डिलानि तासां नानुज्ञायन्ते 2, उच्यते, 'जतो दु०' व्याख्या -' जत्तो 'ति यस्यां दिशि दुःशीलाः - | परदाराभिगामिनः पुरुषाः तथा वेश्याः स्त्रियो नपुंसकाच हेवृत्ति अघोनापिताः तिर्यञ्चश्च चत्वारो वानरादयः आपतन्ति मा तु | -मा पुनः दिग् प्रथमा द्वितीया चतुर्थी च प्रतिकुष्टा-निषिद्धा, प्रथमादीनि स्थण्डिलानीत्यर्थः, अथैनामेव नियुक्तिगाथां व्याचष्टे --'चारुभडा०' व्याख्या- चारभटाः- राजपुरुषाः घोटा:- चहा : मिष्ठा - गजपरिवर्तकाः सोला:- तुरगचिन्तानियुक्ता एवमादयो | ये तरुणाः मन्तो दुःशीलाः प्रथमद्वितीययोः स्थण्डिलयोरनापातत्वादेकान्तमितिकृत्वा उद्धमः स्त्रीषु वा वेश्यासु वा अमंसुउत्ति नपुंसकस्तेषु पूर्वप्राप्तेषु तदर्थं तेपामुद्रामकस्त्रीप्रभृतीनां प्रतिषेधनार्थमायान्तीति चतुर्थे स्थण्डिले संचलितत्वाद् एते दुःशीलादयः
सश्रमणीको विहारः
॥३९९॥