SearchBrowseAboutContactDonate
Page Preview
Page 433
Loading...
Download File
Download File
Page Text
________________ श्रीप्रवचनपरीक्षा ४ विश्रामे ||३९९|| | प्रेरक :- पिङ्गादीनां स्वगृहे प्रविशतां निवारकः कुलीनः परिणतवयाश्च प्रतीतः, अभीरुः - उत्पन्ने महत्यपि कार्य न विभेति-कथमेतत्कर्त्तव्यमिति, अनभिगृहीतः - आभिग्रहिकमिथ्यात्वरहितः- अकुतूहलः संयतीनां भोजनादिदर्शने कौतुकवर्जितः, यस्तु कुलपुत्रकः | सच्चवान्- न केनाप्यभिभवनीयः भीतवत् प्राग्वत् भद्रकः शासने बहुमानवान् परिणतो वयसा मत्या वा धर्मार्थी - धर्मश्रद्धालुर्विनीतो- विनयवान्, एष आर्यिकाणां शय्यातरो भणितस्तीर्थकरैरिति, गतं वसतिद्वारं । अथ विचारद्वारमाह- 'अणावाय ०' व्याख्या| अनापाता असंलोका? अनापाता संलोकार आपाता असंलोका३ आपाता संलोका४ चेति चतस्रो विचारभूमयः, एतासु संगतीनां विधिमाह - 'विजारे' व्याख्या, यदि पुरोहडे विद्यमाने संयत्यो ग्रामाद्वहिर्विचारभूमौ गच्छन्ति ततश्चतुर्ष्वपि स्थण्डिलेषु प्रत्येकं चतुर्गुरुकाः, अन्तरेऽपि च-- ग्रामाभ्यन्तरे पुरोहडादौ आपातासंलोकलक्षणं तृतीयं स्थण्डिलं वर्जयित्वा शेषेषु त्रिष्वपि | स्थण्डिलेषु गच्छन्तीनां त एव चत्वारो गुरुकाः, यत्र कुलजानां स्त्रीणामापातो भवति तत्र गन्तव्यं किं पुनः कारणं | प्रथमादीनि स्थण्डिलानि तासां नानुज्ञायन्ते 2, उच्यते, 'जतो दु०' व्याख्या -' जत्तो 'ति यस्यां दिशि दुःशीलाः - | परदाराभिगामिनः पुरुषाः तथा वेश्याः स्त्रियो नपुंसकाच हेवृत्ति अघोनापिताः तिर्यञ्चश्च चत्वारो वानरादयः आपतन्ति मा तु | -मा पुनः दिग् प्रथमा द्वितीया चतुर्थी च प्रतिकुष्टा-निषिद्धा, प्रथमादीनि स्थण्डिलानीत्यर्थः, अथैनामेव नियुक्तिगाथां व्याचष्टे --'चारुभडा०' व्याख्या- चारभटाः- राजपुरुषाः घोटा:- चहा : मिष्ठा - गजपरिवर्तकाः सोला:- तुरगचिन्तानियुक्ता एवमादयो | ये तरुणाः मन्तो दुःशीलाः प्रथमद्वितीययोः स्थण्डिलयोरनापातत्वादेकान्तमितिकृत्वा उद्धमः स्त्रीषु वा वेश्यासु वा अमंसुउत्ति नपुंसकस्तेषु पूर्वप्राप्तेषु तदर्थं तेपामुद्रामकस्त्रीप्रभृतीनां प्रतिषेधनार्थमायान्तीति चतुर्थे स्थण्डिले संचलितत्वाद् एते दुःशीलादयः सश्रमणीको विहारः ॥३९९॥
SR No.600377
Book TitlePravachan Pariksha Part 01
Original Sutra AuthorN/A
AuthorDharmsagar
PublisherRushabhdev Kesarimal Shwetambar Samstha
Publication Year1937
Total Pages498
LanguageSanskrit
ClassificationManuscript
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy