SearchBrowseAboutContactDonate
Page Preview
Page 432
Loading...
Download File
Download File
Page Text
________________ सश्रमणीको विहारः ॥३०८॥ MARATHI श्रीप्रव- D नाम संयानां पुरुषाद्याचरणं दृष्ट्वाऽपि विपरिणामं न याति, तथा भीता-चकिता पर्षद् यस्य स भीतपर्षद् , आजैकसारतया यस्य चनपरीक्षा भ्रकुटिमात्रमपि दृष्ट्वा परिवारः सर्वोऽपि भयेन कम्पायमानस्तिष्ठति, नच क्वचिदन्याये प्रवृत्तिं करोति,माईवम्-अस्तब्धता तद्वि४विश्रामे द्यते यस्य म माईविकः, एवंविधो यदि कुल पुत्रको भवति तत 'ओभासण'न्ति संयतीनामुपाश्रयस्यावभाषणं कर्तव्यम् , अवभाषिते च यद्ययमुपाश्रयमनुजानीने ततो भण्यते 'चिन्तण'त्ति यथा स्वकीयाया दहितुः स्नुषाया या चिन्तां करोषि तथा योतासामपि प्रत्यनीकतायुपसर्गरक्षणे चिन्तां कर्तुमुत्सहसे ततोऽत्र स्थापयामः, म पाह-वाढं करोमि चिन्तां, परं कथं पुनस्तद्रक्षणीयाः ?, ततोऽभिधातव्यं यथा किलाक्षिणी स्वहस्तेन परहस्तेन वा यमाने रक्ष्यते तथैता .यद्यात्ममानुषः परमानुपै; उपद्र्यमाणा रक्षसि तत एता रक्षिता भवन्तीति, यद्येवं प्रतिपद्य स्वोपाश्रयस्य दानं करोति नतः स्थापनीयाः, अथाप्रतिपद्यमाने स्थापयन्ति ततश्चत्वारो गुरुकाः,अन्याचार्याभिप्रायेणामुमेवार्थमाह 'घणकुट्ठा व्याख्या-धनकुख्या-पवेष्टिकादिमयभित्तिका मकपाटा-कपाटोपेतद्वाग सागारिकमकानां मातृभगिनीनां गृहाणि पर्यन्ते-पाचनो यस्याः सा सागारिकमातृभगिनीगृहपर्यन्ता, गाथायामनुक्तोऽपि गृहशब्दो द्रष्टव्यः, निष्प्रत्यपाया-दुर्जनप्रवेशादिप्रत्यपायरहिता विस्तीर्ण पुरोहडं-गृहपश्चाद्भागो यस्यां मा विस्तीर्णपुरोहडा, एवंविधा वसतिः संयतीनां योग्या । 'नामन्ना०' व्याख्या-विधवाश्च ताः परिणतवयमश्च स्थविरस्त्रियस्तासां तथा मध्यस्थानांकन्दप्पादिभावविकलानामविकारोणां-गीतादिविकाररहितानां अकुतूहलानां-संयत्यो भोजनादिक्रियाः कथं कुर्वन्तीति कौतुकबजितानां भावितानां-माधुसा मामाचारीवासितानां संबन्धि यत्प्रतिवेश्म-प्रत्यास तत्र नासन्ने नातिरे संयतीप्रतिथयो ग्राह्यः, अथान्याचार्यपरिपाट्या शंग्यातरम्वरूपमाह- 'भोइन' 'कुतूहल'० व्याख्या-यो भोगिका महत्तरादि बहुस्वजनः बहुपाक्षिकस्तथा| ॥३९८॥
SR No.600377
Book TitlePravachan Pariksha Part 01
Original Sutra AuthorN/A
AuthorDharmsagar
PublisherRushabhdev Kesarimal Shwetambar Samstha
Publication Year1937
Total Pages498
LanguageSanskrit
ClassificationManuscript
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy