SearchBrowseAboutContactDonate
Page Preview
Page 435
Loading...
Download File
Download File
Page Text
________________ श्रीप्रवचनपरीक्षा ४विश्रामे ||४०१॥ मासकल्पाम्यवच्छेदः धानमाषां दर्शनं, यत एवमतो मागतः स्थिता एव ता गच्छन्ति, उभयं च-कायिकीसंज्ञारूपं यतनया कुर्यात् , कापुनयतनेति चेदुच्यते,यत्रैका कायिकसंत्रां व्युत्सृजति तत्र सर्वेऽपि तिष्ठन्ति,तथा स्थितांश्च तान् दृष्ट्वा संयत्योऽपि नाग्रतः समागच्छेयुः,ता अपि पृष्ठत एव शरीरचिन्तां कुर्वन्तीतिगतं गच्छम्यानयनमितिद्वारं । इतिबृहत्कल्पभाष्यवृत्तिप्रथमग्वण्डे प्रथमोद्देशकमान्ते। एवं व्यवहारवृत्तावपि बोध्या तथा-पहगमणवसहिआहारसुअणथंडिल्लविहिपरिट्टवणं। नायरहनेव जाणइ अजावट्टावणं चैव ।।१।। इति श्रीउपदेशमालायां,अत्रायिंकावर्तनं वपिनं न जानात्यनेन प्रकारेणार्यिकया प्रवचनीय, ग्रामादौ स्थितौ गमने च मम्यगाचारपरिबानशून्यः प्रवर्चमानः पार्श्वस्यो मण्यते इत्यर्थः,यस्तु जानाति स तु प्रागुक्तविधिना ग्रामादौ विहरन् साध्वीमिः सहापि |जिनाबाराधको बोध्यः। न पुनः स्वनिश्रिताः साध्व्य एकाकिन्यो भ्रमन्ति, म्वयं च तद्विरहितो प्रामादौ यात्यायाति. येत्यादि। आगमोक्तविधिना शरीरचिन्तानिमित्तमपि बहिर्गमनं साध्वीनामनुचितं, कथं स्वेच्छया तासां ग्रामानुग्रामविहारकरणमुचितमिति मूक्ष्मधिया पर्यालोच्यं ।। नन्वेवं विहारकरणविधिरपि साध्वीनामेवागमे भणितस्तासामेवानार्यलोकेभ्यः शीलखण्डनादिभयसंभवात्, कुपाक्षिकवेषधारिणीनां तु सम्यक्त्वस्याभावेन शीलगुणलेशस्याप्यभावान तासां शीलखण्डनादिभयमिति स्वेच्छयाऽपि प्रामा ग्रामपरिभ्रमणेऽपि न कश्चिदोषः, तथा च सिद्धान्तसम्मतिप्रदर्शने किं प्रयोजनमितिचेत् , सत्यं, नहि वयं कुपाक्षिकवेषधरास्तद्वेपधारिणीभिः सह परिभ्रमन्त्वितिधिया सिद्धान्तसम्मति दर्शयामः, किंतु नदचसा मुग्धजनानां शङ्कापातकं यत्नत्पराकरणमेव प्रयोजनमिति गाथार्थः ।।९७॥ अथ पुनरपि न्यूनमुत्सूत्रमाह अहणा मासविहारं वुच्छिन्नं भणड छिन्नसनो आ। जिणदत्तो जिणदत्तोबएसपरमत्थममुणतो ॥९॥
SR No.600377
Book TitlePravachan Pariksha Part 01
Original Sutra AuthorN/A
AuthorDharmsagar
PublisherRushabhdev Kesarimal Shwetambar Samstha
Publication Year1937
Total Pages498
LanguageSanskrit
ClassificationManuscript
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy