SearchBrowseAboutContactDonate
Page Preview
Page 436
Loading...
Download File
Download File
Page Text
________________ श्रीप्रव. चनपरीक्षा विश्रामे ॥४०॥ IPANINEPAWII IIPS thmandu अधुना-सम्प्रति काले मासविहार-मासकल्पेन विहरणं व्युच्छिन्नं भणति जिनदत्तो नाम खरतरमताकर्षकः,कीदृशः?-छिन्न- मासकल्पासंज्ञाका-छिन्ना संज्ञा-सुदृष्टिलक्षणा यस्य स तथा, किं कुर्वन?-अजानन् , कं?-जिनेन-तीर्थकता दत्तो य उपदेशस्तस्य परमार्थ | व्यवच्छेदः रहस्यमिति गाथार्थः ॥९८॥ अथैवं कुत इत्याह- . . जम्मोत्तु मासकप्पं अनो सुत्तमि नत्थि अविहारो। इअ सिद्धतमि फुडं दिह दिहिप्पहाणेहिं ।।१९।।। यद्-यस्मात्कारणान मासकल्पं मुक्त्वा अन्यः सूत्रे विहारो नास्तीति सिद्धान्ते दृष्टिप्रधानः-सुसाधुभिदृष्टं । यथा दृष्टं तथाचाह| पडिबंधो लहुअत्तण न जणुवयारो न देसविण्णाणं । णाणाराहणमेए दोसा अविहारपक्वमि ॥१॥ अस्या अर्थः-प्रतिबन्धःशय्यातरादिवस्तुष्वभिषङ्गः लघुत्वं च-कथमेते स्वगृहं परित्यज्यान्यगृहेषु न्यासक्ताः अनुपकारश्च-विचित्रदेशस्थितजनानामुपदेशदानाभावेन 'देसविण्णाण'त्ति न-नैव देशेषु-विविधमण्डलेषु संचरतां यद्विज्ञान-विचित्रलोकलोकोत्तरज्ञाने 'णाणारांहण'त्ति नानाराधना, आज्ञा चैवं-'मोत्तॄण मासकल्पं अण्णो सुत्तमि नत्थि उ विहारो'ति, एते दोषा अविहारपक्षे ।। कदाचित्संयमबाधाकारिदु| भिक्षग्लान्यादिकारणवशाइन्यतो मासकल्पाभवने तु वसतिपाटकपरावर्त्ततेनान्ततः शयनभूमिपरावर्तनेनापि चायमवश्यं विधेय एव, यदुक्त-"कालाइदोसओ पुण ण दवओ एस कीरए निअमा। भावेण उकायबो संथारगवच्चयाईहिं ॥१॥ संस्तारकव्यत्ययादिभिरि| त्यर्थः। इति पश्चाशकवृत्तौ॥ तथा मासादृर्ध्वमवस्थाने वसतिरप्युपहता भवति,यदागमः-पंचविहे उवघाएपं०, तं०-उग्गमोवधाए? | उप्पायणोवघाए२ एसणोवघाए३ परिकम्मोवघाए४ परिहरणोवघाए५। इति श्रीस्थानाङ्गे,एतवृत्त्येकदेशो यथा-तथा परिहरणा आसेवा तयोपध्यादेरकल्प्यता, तत्रोपधेर्यथा एकाकिना हिण्डकसाधुना यदासेवितमुपकरणं तदुपहतं भवतीति समयव्यवस्था "ज-||॥४०२।। A Amit R
SR No.600377
Book TitlePravachan Pariksha Part 01
Original Sutra AuthorN/A
AuthorDharmsagar
PublisherRushabhdev Kesarimal Shwetambar Samstha
Publication Year1937
Total Pages498
LanguageSanskrit
ClassificationManuscript
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy