SearchBrowseAboutContactDonate
Page Preview
Page 437
Loading...
Download File
Download File
Page Text
________________ मासकल्पाव्यवच्छेदः श्रीप्रवचनपरीक्षा ४विश्रामे ॥४०॥ mitionalHPTARIAumma गण अप्पडिबज्झण जइवि चिरेणं न उवहमें"त्ति वचनाद्, अस्यै चायमर्थः-एकाकी गच्छभ्रष्टो यदि जागर्ति दुग्धादिषु |च न प्रतिबद्ध्यते तदा यद्यसौ गच्छे चिरेणागच्छति तथाप्युप!िपहन्यते, वसतिरपि मासचतुर्मासयोरुपरि कालातिक्रान्तेति, तथा मासद्वयं चतुर्मासद्वयं चावर्जयित्वा पुनस्तत्रैव बसतामुपस्थानेति च तद्दोपाभिधानाद् , उक्तं च-"उउवासासुमईवा काला| तीता उ सा भवे सेजा । सा चेव उवट्ठाणा दुगुणा दुगुणं अवजित्ता ॥१॥" इति श्रीस्थानाङ्गवृत्ती, तथा "संवच्छरं वाबि परं पमाणं, बीअं च वासं न तहिं वसिज्जा । सुत्तस्स मग्गेण चरिज भिक्ख , सुत्तस्स अत्थो जह आणवेइ १॥" इति श्रीदश० (५१०*)। | तवृत्येकदेशो यथा-संवत्सरं वापि,अत्र संवत्सरशब्देन वर्षासु चातुर्मासिको ज्येष्ठावग्रह उच्यते तमपि, अपिशब्दात मासमपि, पर |प्रमाण-वर्षाऋतुबद्धयोरुत्कृष्टमेकत्र निवासकालमानम् , तद्वितीयं च वर्ष चशब्दस्य व्यवहित उपन्यासो द्वितीय वर्षे च वर्षासु, चशब्दान्मासं च ऋतुबद्धे, न तत्र क्षेत्रे वसत , यत्रैको वर्षाकल्पो मासकल्पत्र कृतः, अपि तु सङ्गदोषाद्वितीयं तृतीयं च परिहत्य |वर्षादिकालं, ततस्तत्र वसेदित्यर्थः, सर्वथा, किंबहुना?-सर्वत्रैव मूत्रस्य मार्गेण चरेद्भिक्षु:-आगमादेशेन वर्त्ततेति भावः, तत्रापि नौषत एव च यथाश्रुतग्राही स्याद् , अपि तु सूत्रस्यार्थः-पूर्वापरविरोधितत्रयुक्तिघटितः पारमार्थिकोत्सर्गापवादगर्भो यथाऽऽज्ञापयति-नियुड़े तथा वत, नान्यथा, यथेहापवादतो नित्यवासोऽपि वसतावेव प्रतिमासादि साधूनां संस्तारकगोचरादिपरिवर्चेन, नान्यथा, शुद्धापवादायोगादित्येवं वन्दनप्रतिक्रमणादिष्वपि तदर्थप्रत्युपेक्षणेनानुष्ठानेन वर्तेत, न तु तथाविधलोकहेर्या तं परित्यजेत, तदाशातनाप्रसङ्गादिति श्रीदर्शव० वृत्तौ ।। इत्यनेकग्रन्थसिद्धेऽपि मासकल्पव्युच्छेदवचनं महापापमितिगाथार्थः ।।९९।। अथ यहचनं तस्य भ्रान्तिजनकं तदाह MIHIREIN RIMIRATRAINMHIND BHASIROHIPHAT IPARISMARTIMILARITAMIRINPATRINANTHNHAPAHARANATEHPU N APAHARIRIHARIMAGE A N EPALI
SR No.600377
Book TitlePravachan Pariksha Part 01
Original Sutra AuthorN/A
AuthorDharmsagar
PublisherRushabhdev Kesarimal Shwetambar Samstha
Publication Year1937
Total Pages498
LanguageSanskrit
ClassificationManuscript
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy