SearchBrowseAboutContactDonate
Page Preview
Page 426
Loading...
Download File
Download File
Page Text
________________ श्रीप्रवपरीक्षा ४ विश्रामे ॥३९२॥ तण सहितो णेति, 'उभयड्डा' गाहा एगे आयरिआ भणति-पुरओवि अ संजतीतो गच्छंतु, किं कारणमाह- काइ असन्ननिविट्टं संजई मा वइणो पेलेहिन्ति, सावा वहणं, तम्हा पुरओ गच्छंतु, तं ण जुञ्जति, कम्हाई, तासिं अविणओ भवति लोगविरुद्ध च, तम्हा उभयं जयणाए करेजा, का जयणाई, जत्थ एगो काइअं सण्णं वा वोसिरिति तत्थ सबै निसिरंति तत्थ सबै चिठ्ठति, ताओवि चिट्टिए दद | मग्गओ चैव चिति, ताओवि पि ओ सरीरचिंतं करेंति, एवं दोसा ण भवंति । श्री निशीथचूर्णावष्टमोदेशके । अत्र सामान्येन साध्वीभिः सह साधुविहारविधिरुक्तः।। अथ मार्गे वस्त्रापगमे गमनविधिमाह - दुहतो वाघाओ पुण चउत्थभंगंभि होति गातवो । एमेवय परपखे पुढे अवरंमि अ पर्दमि ||१|| दुहतो वाघायं ता पुरतो समणा तु मग्गतो समणी । खुड्डेहिं भणावेर्ती कज्जे देअं च दावेंति | ॥ २ ॥ समणाणं जो उ गमो अट्ठहि सुतेहिं वण्णितो एसो । सो चैत्र निवसेसो वोचत्थो होइ समणीणं ॥ ३॥ इति श्रीनिशीथभाष्ये उ० ११ । एतच्चूर्णियथा 'दुहतो वा' गाहा, पुवद्धं कंठं, पकूखे गिहत्थिअण्णतित्थिणीते, तेसु एवं चेव चउभंगो, दोसा य वत्तधा, एगतरे उभयपकखे वा विसे वत्थाभावे खंडपत्तदव्भचीवर हत्थपिहाणादि जयणा कायद्या, सावयभयादिसु अ संजईओ | मज्झे छोढुं ठाणादी चेदेज, दुहतोवि अचेलाणं पथे इमो गमणविही- 'दुहतो वा' गाहा, अग्गतो साहू, गच्छति पिट्ठतो समणीतो, जदि संजतीतो किंचि वत्तष्वा तो खुड्डगेहिं भणावेति, जं किंचि देअं तंपि खुडगेहिं चैव दवावेंती, सभए पुण पितो अम्गतो पासतो या संजया गच्छंति, न दोसो, वितिअचउत्थेसु भंगेसु सप्रयतेण संजईण वत्था द्वायचा, समणाणं गाहा, चउसे संजतिसुत्ता चउरो गिद्वत्थन्नतित्थिणो सुत्ता, एए अट्ठ, संजताणचि संजएसु चउरो सुत्ता गिहत्थन्नतित्थियसु चउरो, एसेव विवश्वासो दोसा य वत्तवा निशीधचूर्णावेकादशो देशके ११, इति मार्गगमने स्तेनादिना वखापगमने गमनविधिः । आदिशब्दाद् बृहत्कल्पादिर्यथा 'से गामंसि वा साध्वीभिः सह बिहार: ॥३९२॥
SR No.600377
Book TitlePravachan Pariksha Part 01
Original Sutra AuthorN/A
AuthorDharmsagar
PublisherRushabhdev Kesarimal Shwetambar Samstha
Publication Year1937
Total Pages498
LanguageSanskrit
ClassificationManuscript
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy