Book Title: Pravachan Pariksha Part 01
Author(s): Dharmsagar
Publisher: Rushabhdev Kesarimal Shwetambar Samstha

View full book text
Previous | Next

Page 431
________________ Nalan श्रीप्रवबनपरीक्षा ४विश्रामे ||३९७॥ सश्रमणीको विहारः आम्रपेशिका वा सर्वस्याप्यभिलपणीया तथा एता अपि, अत एव 'पल्लणय'त्ति विषयार्थिना प्रेयन्तं, तथा तुच्छास्ततो येन तेना- प्याहारादिना लोभेन प्रलोम्य आसिआवर्ण-अपहरणं तासां क्रियते, एवमादयो दोषा भवन्ति । इदमेव भावयति-'तुच्छेण' व्याख्या-तुच्छेनाहारवस्त्रादिना स्त्री लोभ्यते, अत्र भृगुकच्छप्राप्तेन निकृतिश्राद्धेनोदाहरणं, कथमित्याह-'पंत'त्ति वस्त्राणि तैर्निमन्त्रणां कृत्वा वहति प्रवहणे चैत्यवन्दनार्थमारूढानां नेनाक्षेपणम्-अपहरणं कृतमिति, जह भरुअच्छे आगंतुगवाणिअओ तच्चण्णीअसङ्टो संजईओ रूवबईओ दळूण कवडसढत्तणं पडिवण्णो,ताओ तस्स विसंमिआओ,गमणकाले पबनिणिं विष्णवेइ-बहणठाणे मंगलट्टा परिलाहणं करेमि, तो संजईओ पट्टवेह, अम्हेवि अणुग्गहिआ होजामो, तओ पट्टविए गया, कवडसड्ढेण भण्णंति| पदम चेइआई वंदह, तो पडिलाहणं करेमित्ति, ताओ जाणंति-अहो विवेगो,तो चेइअबंदणत्थमारूढाणं पयट्टि बहणं जाव आ|सिआविधाओ। एएहि० व्याख्या-एतैः कारणः संयतीनां क्षेत्रप्रत्युपेक्षा कर्तुं न कल्पते,केन पुनः प्रत्युपेक्षणायां गन्तव्यमित्याह गन्तव्यं मणधरेण विधिना, कः पुनर्विधिरित्याह-यः पूर्वमत्रैव भामकल्पप्रकृते स्थविरकल्पिकविहारद्वारे वर्णितः, आह-कीदृशं | क्षेत्रं प्रत्युपेक्षणीयम् ?, उच्यते, 'जत्थाधिक' 'जहिल० व्याख्या-पत्र ग्रामादावधिपतिर्मोंगिकादिषु यः शूरः,चारभटादिभिरनभिभवनीय इत्यर्थः, म च श्रमणानां-माधूनां विशेष जानाति यधेटशममीषां दर्शने व्रतमीदृशश्च समाचारः,एतादृशे क्षेत्रे साध्वीयोग्ये श्रमणानां प्रत्युपेक्षणा भवति, तथा यत्र दुःशीलजनः तस्करश्वापदभयं वा यत्र नास्तीशे निष्प्रत्यपाये क्षेत्रे आर्यिकाणां प्रायोग्यप्रत्युपेक्षणा कर्तव्या भवति। अथ वसतिद्वारमाह-'गुत्ता गुत्त' व्याख्या-गुप्ता वृत्या कुडथेन वा परिक्षिप्ता,गुप्ताग-कपाटद्योपेतद्वारा, यस्यां च शय्यातरकुलपुत्रकः कथंभूतः ?-मस्त्रवान , न केनापि क्षोभ्यते,महदपि च प्रयोजनं कर्तुमध्यवस्यति गम्भीरो Hamlammam MINSammes आ

Loading...

Page Navigation
1 ... 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498