Book Title: Pravachan Pariksha Part 01
Author(s): Dharmsagar
Publisher: Rushabhdev Kesarimal Shwetambar Samstha

View full book text
Previous | Next

Page 429
________________ श्रीप्रव. चनपरीक्षा ४विश्रामे ॥३९५॥ साध्वीमिः सह विहारः एसावि कुलयाण इथिआणं जाऽऽवाता असंलोगासाततिए पुतद्वं तत्थ विधवा,आह-किं पुण पढम बीअंचउत्थंडिलं अंतो पडिसिद्धं, उच्यते-'जत्तो'गाहा, एतोवि अप्पसारिअंतिकाउं पढमवीआणि ओमाणी वचंति, दुस्सीला वेसिथिणपुंसत्ति 'चारभर्ड' पुबद्धं एते दुस्सीला, उन्भामइगमहिलाणं वेसित्थीणं नपुंसगाण य अद्धाए पढमबितिएसु थंडिलेसु एति घोडा चहा सोवगा परिअट्टागा हेट्टत्ति हेट्टाहाविता तेसि हेट्टाउवासणं पुबद्धं तेसि अप्पसारिअंतिकाउं पढमे थंडिलेसु गच्छंति, तेरिच्छंति वाणरपच्छदूं, एतेवि उवसम्गति,एवं अंतो गयं, 'जइ अंतो वाघाओ' गाथा कंठा,खेतमग्गणावसधीविआराणि गयाणि । इआणि संजतीगच्छस्स आणणत्तिदारं । 'पडिलेहिअंच' गाथात्रयं कंठं, संबंधेत्ति आसन्ने भाविते, जतिणीगच्छस्स आणणत्ति गतं, इआणि वारए चेवत्तिदारं इति श्रीबृहत्कल्पचूची ।। अथ बृहत्कल्पवृत्तिलिख्यते सूत्रं से गामंसिवा' इत्यादिसूत्रं प्राम्बद् ,अथ भाष्यविस्तरः एसेव० व्याख्या एष एव-निर्ग्रन्धसूत्रोक्त एव यः 'सिक्खावय' इत्यादिकः क्रमो नियमो निर्ग्रन्थीनामपि ज्ञातव्यो भवति, यत्पुनरत्र विहारद्वारे नानात्वं | तदहं वक्ष्ये समासेन । प्रतिज्ञातमेव निर्वहति-निग्गंथीणं० भत्तट्ठा० व्याख्या-निम्रन्थीनां यो गणधरो-गच्छवर्त्तापकस्तस्य प्ररूपणा कर्तव्या, ततः क्षेत्रस्य संयतिप्रायोग्यस्य मार्गणा-प्रत्युपेक्षणा वक्तव्या, ततस्तासां योग्या वसतिर्विचारमूमिश्च, ततो गच्छस्य-संयतिवर्गस्यानयना, ततो वारको-घटवत्स्वरूपं, तदनन्तरं भक्तार्थता-समुद्देशनं तस्य विधिः-व्यवस्था, ततः प्रत्यनीककृतोपद्रवतो निवारणं, ततो भिक्षायां निर्गमः, ततो निग्रन्थानां कस्मादेको मासस्तासां च कस्मात् द्वौ मासौ ?, एतानि द्वाराणि वक्तव्यानीति द्वारगाथाद्वयसमुदायार्थः,अथावयवार्थ प्रतिद्वारमाह-तद्यथा 'पिअधम्मे' व्याख्या-प्रियः-इष्टो धर्मः श्रुतचारिवरूपो यस्य म प्रियधर्मा, यस्तु तस्मिन्नेव धर्म दृढो-द्रव्यक्षेत्राद्यापदृदयेऽपि निश्चलः म दृढवर्मा, राजदन्तादित्वादशब्दस्य

Loading...

Page Navigation
1 ... 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498