________________
श्रीप्रव. चनपरीक्षा ४विश्रामे ॥३९५॥
साध्वीमिः सह विहारः
एसावि कुलयाण इथिआणं जाऽऽवाता असंलोगासाततिए पुतद्वं तत्थ विधवा,आह-किं पुण पढम बीअंचउत्थंडिलं अंतो पडिसिद्धं, उच्यते-'जत्तो'गाहा, एतोवि अप्पसारिअंतिकाउं पढमवीआणि ओमाणी वचंति, दुस्सीला वेसिथिणपुंसत्ति 'चारभर्ड' पुबद्धं एते दुस्सीला, उन्भामइगमहिलाणं वेसित्थीणं नपुंसगाण य अद्धाए पढमबितिएसु थंडिलेसु एति घोडा चहा सोवगा परिअट्टागा हेट्टत्ति हेट्टाहाविता तेसि हेट्टाउवासणं पुबद्धं तेसि अप्पसारिअंतिकाउं पढमे थंडिलेसु गच्छंति, तेरिच्छंति वाणरपच्छदूं, एतेवि उवसम्गति,एवं अंतो गयं, 'जइ अंतो वाघाओ' गाथा कंठा,खेतमग्गणावसधीविआराणि गयाणि । इआणि संजतीगच्छस्स आणणत्तिदारं । 'पडिलेहिअंच' गाथात्रयं कंठं, संबंधेत्ति आसन्ने भाविते, जतिणीगच्छस्स आणणत्ति गतं, इआणि वारए चेवत्तिदारं इति श्रीबृहत्कल्पचूची ।। अथ बृहत्कल्पवृत्तिलिख्यते सूत्रं से गामंसिवा' इत्यादिसूत्रं प्राम्बद् ,अथ भाष्यविस्तरः एसेव० व्याख्या एष एव-निर्ग्रन्धसूत्रोक्त एव यः 'सिक्खावय' इत्यादिकः क्रमो नियमो निर्ग्रन्थीनामपि ज्ञातव्यो भवति, यत्पुनरत्र विहारद्वारे नानात्वं | तदहं वक्ष्ये समासेन । प्रतिज्ञातमेव निर्वहति-निग्गंथीणं० भत्तट्ठा० व्याख्या-निम्रन्थीनां यो गणधरो-गच्छवर्त्तापकस्तस्य प्ररूपणा कर्तव्या, ततः क्षेत्रस्य संयतिप्रायोग्यस्य मार्गणा-प्रत्युपेक्षणा वक्तव्या, ततस्तासां योग्या वसतिर्विचारमूमिश्च, ततो गच्छस्य-संयतिवर्गस्यानयना, ततो वारको-घटवत्स्वरूपं, तदनन्तरं भक्तार्थता-समुद्देशनं तस्य विधिः-व्यवस्था, ततः प्रत्यनीककृतोपद्रवतो निवारणं, ततो भिक्षायां निर्गमः, ततो निग्रन्थानां कस्मादेको मासस्तासां च कस्मात् द्वौ मासौ ?, एतानि द्वाराणि वक्तव्यानीति द्वारगाथाद्वयसमुदायार्थः,अथावयवार्थ प्रतिद्वारमाह-तद्यथा 'पिअधम्मे' व्याख्या-प्रियः-इष्टो धर्मः श्रुतचारिवरूपो यस्य म प्रियधर्मा, यस्तु तस्मिन्नेव धर्म दृढो-द्रव्यक्षेत्राद्यापदृदयेऽपि निश्चलः म दृढवर्मा, राजदन्तादित्वादशब्दस्य