Book Title: Pravachan Pariksha Part 01
Author(s): Dharmsagar
Publisher: Rushabhdev Kesarimal Shwetambar Samstha
View full book text
________________
Hastally
पयुषित
श्रीप्रवचनपरीक्षा ४विश्रामे ॥३४६॥
SHAINMHIS HIRAHALISATIRITAHARIDUA
विचारः
AI
PARIHANI
तन्दुलाधपि केवलजलेन राद्धं प्रायश्चलितरसं स्याद् , एतचाध्यक्षसिद्ध, विदले किं सुरानुभावो जातो येन तम चलितरसम् ?, एवं पूपिकादावपि भाव्यमिति गाथार्थः ॥१२४॥ अथ प्रवचनमर्यादास्वरूपमाहजं जं बहलसहावं पवयणमेराइ रकम्वयं भणिजह बंभवयगुत्ती भणिआ न तहा य अण्णेसिं ॥१२५॥
यद्यद् बहलस्वभावं-निरुपाधिकस्वरूपं वस्तु तत्प्रवचनमेरायाः-जिनशासनस्य मर्यादायाः रक्षकं भणितं, दृष्टान्तमाह-यथा ब्रह्मवतगुप्तिः, प्राकृतत्वादेकवचनं ब्रह्मवतगुप्तयो भणिताः, ताश्चमाः-"वसहि कह निसिजिदिअ कुड्डूंतर पुबकीलिअ पणीए । अइमायाहार विभूमणा य नव बंभगुत्तीउ।।१।"ति, न तथा-तेन प्रकारेणान्येषां महाव्रतानां गुप्तयो भणिता इति गाथार्थः ॥१२५ । अथ तत्र हेतुमाह
पायं गुत्तिविलोवे लोवो बंभवयस्स जह दिहो। दिटिपहाणेहिं तह नन्नेसि महत्वयाणंपि ॥१२६॥ |
गुप्तिविलोपे प्रायो ब्रह्मवत्तस्यापि भङ्गो दृष्टिप्रधानः-सर्वज्ञैर्यथा दृष्टोन तथाऽन्येषां बतानामपि, दार्शन्तिकयोजना त्वेवं-यथा| गुप्तिभङ्गे ब्रह्मवतभङ्गो न तथाऽन्येषामपि, एवं पर्युपितत्वेऽपि विदलादेर्यथा चलितरसत्वं न तथा कूराधोदनस्यापीति गाथार्थः ॥१२६।। अथ पर्युपितयोरपि द्विदलाद्विदलयोः कथिताकथितनियमाभावं प्रदर्य व्यवहारनयसमर्थनाय गाथायुग्ममाहजइविअ विदलप्पमुहं पज्जुसिअंकिंचि होइ अविणटुं । किंचिवि ओअणजायं विणट्ठमवि होइ पज्जुसि॥१२७॥ 'तहविअ बहलसहावं अहिगिचा होइ चारु ववहारो। सो चेच संजयाणं पवित्तिनिवित्तिहेउत्ति ॥१२८॥
यद्यपि च द्विदलप्रमुखम् , आदिशब्दात्पूपिकादिग्रहः, किंचित्पर्युषितमविनष्ट-चलितरसं न भवेदपि, पुनः किश्चिदोदनजातं
S HARINAMITIONARIHMItha LI BHALISANGALI S ARAHINILARINDIA
॥३४६॥

Page Navigation
1 ... 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498