Book Title: Pravachan Pariksha Part 01
Author(s): Dharmsagar
Publisher: Rushabhdev Kesarimal Shwetambar Samstha

View full book text
Previous | Next

Page 418
________________ प्रतिमातुच्छेदः श्रीप्रवधनपरीक्षा ४विश्रामे ॥३८४॥ | उवमाए जति। कड्ढितु नमुकार विहीऍ गुरुणा अणुण्णाया ॥१॥" इत्यादि जिनवल्लभकृतपौषधविधिप्रकरणे, अत्रोपधानवाहिपौषधविधिरयं न पुनः पौधिवतवतामपीति कश्चिद्वाचालो ब्रते, तन्मुखवणपाचनहेतवे तद्योग्यविधिप्रपैव यथा-"तओ जइ पारगइत्तओ तो पञ्चक्रवाणे पुण्णे खमासमणद्गेण पुवं मुहपोति पडिलेहि बंदिअ भणइ-भगवन् ! भातपाणी पारावेह, उवहाणवाही भणइ-नमुक्कारसहि चउबिहारं,इअरो भणइ-पोरसिं पुरिमड्ड वा तिविहाहारं एकासणं निबीअंअंविलं वाजा कावि वेला तीए | भत्तपाणं पारामि"त्ति इत्यादिखरतरपेयपामीययुतायां विधिप्रपायामिति, अत्रोपधानवाही पौषधिको भिन्न एवोक्तः,अतस्तत्पौषध-| विधिप्रकरणे यद्भोजनं तत्सामान्येनैव बोध्यमितिगाथार्थः ।।९३।। अथ पुनरपि तथाह सावयपडिमाधम्मो बुन्छिण्णो दसमाणुभावाओ। इअ दुज्जणदुवयणं अतभवकारणं णेअं॥९॥ दुष्षमानुभावता-पञ्चमकालमाहात्म्यात् श्रावकातिमाधर्मों 'दंसणवयसामाइअपोसहपडिमाअवंभसचित्ते। आरंभपेसउद्दिट्टक्जए समणभूए ॥१॥"ति गाथोक्तैकादशप्रतिमालक्षणोन्युच्छिन्न इति दुर्जनदुर्वचनमनन्तभषकारणम्-अनन्तभवभ्रमणहेतुरितिगाथार्थः ॥९४॥ अथहेतुमाह- . .-.-. . . जपणं दूसमसमए सावयपडिमाण पालगोजोग्गो। उस्सग्गेण चरित पंचासयवित्तिक्यणंति ॥५॥.. यद्-यस्मान् गमित्यलङ्कारे दुष्पमासमये उत्सर्गण-मुख्यवृत्या श्रावकप्रतिमापालकथारित्रे योग्यः पश्चाशकोपाये,श्रीहरिभद्र-| | सूरिकृतपश्चाशकवृत्तौ भणितः, तथाहि-"जुत्तो पुण एस कमो ओहेणं संपई विसेसेण । जम्हा अहो कालो दुरणुचरो संजमो एत्थ ||१|| अस्या वृत्तिः- 'जुत्तो गाहा, यद्यपि क्रमान्तरेणापि प्रवज्या स्यात् तथापि युक्तः-संगतः पुनरितिविशेषणार्थः एषः-अनन्त- । ING४॥

Loading...

Page Navigation
1 ... 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498