________________
प्रतिमातुच्छेदः
श्रीप्रवधनपरीक्षा ४विश्रामे ॥३८४॥
| उवमाए जति। कड्ढितु नमुकार विहीऍ गुरुणा अणुण्णाया ॥१॥" इत्यादि जिनवल्लभकृतपौषधविधिप्रकरणे, अत्रोपधानवाहिपौषधविधिरयं न पुनः पौधिवतवतामपीति कश्चिद्वाचालो ब्रते, तन्मुखवणपाचनहेतवे तद्योग्यविधिप्रपैव यथा-"तओ जइ पारगइत्तओ तो पञ्चक्रवाणे पुण्णे खमासमणद्गेण पुवं मुहपोति पडिलेहि बंदिअ भणइ-भगवन् ! भातपाणी पारावेह, उवहाणवाही भणइ-नमुक्कारसहि चउबिहारं,इअरो भणइ-पोरसिं पुरिमड्ड वा तिविहाहारं एकासणं निबीअंअंविलं वाजा कावि वेला तीए | भत्तपाणं पारामि"त्ति इत्यादिखरतरपेयपामीययुतायां विधिप्रपायामिति, अत्रोपधानवाही पौषधिको भिन्न एवोक्तः,अतस्तत्पौषध-| विधिप्रकरणे यद्भोजनं तत्सामान्येनैव बोध्यमितिगाथार्थः ।।९३।। अथ पुनरपि तथाह
सावयपडिमाधम्मो बुन्छिण्णो दसमाणुभावाओ। इअ दुज्जणदुवयणं अतभवकारणं णेअं॥९॥
दुष्षमानुभावता-पञ्चमकालमाहात्म्यात् श्रावकातिमाधर्मों 'दंसणवयसामाइअपोसहपडिमाअवंभसचित्ते। आरंभपेसउद्दिट्टक्जए समणभूए ॥१॥"ति गाथोक्तैकादशप्रतिमालक्षणोन्युच्छिन्न इति दुर्जनदुर्वचनमनन्तभषकारणम्-अनन्तभवभ्रमणहेतुरितिगाथार्थः ॥९४॥ अथहेतुमाह-
.
.-.-. . . जपणं दूसमसमए सावयपडिमाण पालगोजोग्गो। उस्सग्गेण चरित पंचासयवित्तिक्यणंति ॥५॥..
यद्-यस्मान् गमित्यलङ्कारे दुष्पमासमये उत्सर्गण-मुख्यवृत्या श्रावकप्रतिमापालकथारित्रे योग्यः पश्चाशकोपाये,श्रीहरिभद्र-| | सूरिकृतपश्चाशकवृत्तौ भणितः, तथाहि-"जुत्तो पुण एस कमो ओहेणं संपई विसेसेण । जम्हा अहो कालो दुरणुचरो संजमो एत्थ ||१|| अस्या वृत्तिः- 'जुत्तो गाहा, यद्यपि क्रमान्तरेणापि प्रवज्या स्यात् तथापि युक्तः-संगतः पुनरितिविशेषणार्थः एषः-अनन्त-
। ING४॥