SearchBrowseAboutContactDonate
Page Preview
Page 417
Loading...
Download File
Download File
Page Text
________________ श्रीप्रववनपरीक्षा ४ विश्रामे ॥ ३८३॥ सस्य तस्येयं पूर्णिमा, पडिपुष्णं पोसहंति आहारपोसहादि, पोसहिओ पारणे अवस्सं साहूण भिक्खं दाऊण पारेति, तेनोच्यत | समणे निग्गंथे फासुएसणिअं असणं४ पडिलाभेमाणे विहरती" ति श्रीसूत्रकृदङ्गचूणों, अत्राहारपौषधिकस्य पारणं भणितं, तथ |पूर्णिमामावास्योर्दिन संभवति, यतोऽत्रैव पङ्किदशको परि- "अयमाउसो निग्गंथे पावयणे अड्डे सेसे अणट्टे जम्हा एवं प्रतिपद्यते तम्हा उस्सिहफलिहा जाव पवेसा, जम्हा एवं तम्हा चाउदसमीसु० तम्हा पारणए समणे निग्गंथे, तेणं एआरूवेण विहारेणं विहरमाणे बहूणि वासाणि प्राप्नुवंतीति चतुर्द्दश्यष्टम्योस्तप उक्तं, पारणकं तदुत्तरदिवस एव स्यात्, स च दिनः पौषधसंयुक्तः पूर्णिमामा| वास्या वा स्यादिति स्वयमेव पर्यालोच्यं । तथा "जे भिक्खू असणादी दिजा गिही अहव अण्णतित्थीणं । सो आणाअणवत्थं मिच्छ| तविराहणं पावे ||१|| जुत्तमदाणमसीले कडसामइओ उ होइ समण इव। तस्समजुत्तमदाण चोअग ! सुण कारणं तत्थ ||२|| कामी सघरंगणओ धूलपइण्णा सि होइ दट्ठबा । छेअणभेअणकरणे उद्दिट्ठकडंपि सो भुंजे ॥ ३ ॥ इति श्रीनिशीथ भाष्ये, जं च उद्दिट्ठकर्ड कडसामइओवि भुंजइ, ' एवं सो सङ्घविरओ भवति, एतेणं कारणेण तस्स न कप्पइ दाउति श्रीनिशीथभाष्यचूर्णौ उद्दे० १५, तथा 'तं सत्तिओ करिजा तवो उ जो वष्णिओ समणधम्मे । देसावगासिएणं जुत्तो सामाइएणं वा ॥ १ ॥ इयं गाथा श्री आवश्यकचूणौं पौषधाधिकारेऽस्तीति बोध्यम्, अथ यथा दृष्टं तथा चाह-जो पुण आहारपोसही देसओ सो पुष्णे पचकखाणे तीरिए अ खमासमणदुगेण मुहपुतिं पडिलेहिअ खमासमणेण वंदिअ भणइ - इच्छाकारेण संदिसह भत्तं पारावेह पोरसि पुरिमड्ढं चउबिहार | एक्कासणं निबीअमायंबिलं वाच्यं, जा कावि वेला ताए पारावेमि, तओ सक्कत्थएण वि चेइए वंदिअ सज्झायं सोलस वीसं वा सिलोगे | काऊ जहासंभवमतिथिसंविभागं दाउं मुहहत्थपाए पडिलेहिअ नमुकारपुवमरत्तदुट्ठो भुंजइ, भणिअं च - 'रागद्दोसविरहिआ वणलेवाइ पौषध भोजनं ॥३८३ ॥
SR No.600377
Book TitlePravachan Pariksha Part 01
Original Sutra AuthorN/A
AuthorDharmsagar
PublisherRushabhdev Kesarimal Shwetambar Samstha
Publication Year1937
Total Pages498
LanguageSanskrit
ClassificationManuscript
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy