Book Title: Pravachan Pariksha Part 01
Author(s): Dharmsagar
Publisher: Rushabhdev Kesarimal Shwetambar Samstha
View full book text
________________
श्रीप्रवचनपरीक्षा ४विश्रामे
ऊनसूत्रे स्त्रीजिनपूजानिषेधः
Media MAHARA Himalam Ali Ramauli
SHTRAIL MAHILDING APRIL
| इत्यर्थस्तैः पुरुषैजिनवचनवितथप्ररूपको र्दशनमात्रतोऽपि त्याज्य इतिगाथार्थः ॥१७०।। अथ सूरिकृतं यत्प्रमाणं तदाहमरिकयपि पमाणं तं चिअजं असढभावसंजणि। निरवजं अणिवारिअमण्णेहि बहुस्सुआणुमयं ॥१७॥
मरिकृतमपि-आचायप्रवर्तितमपि चिअत्ति एवकारार्थे तदेव प्रमाण-सत्यतयाऽभ्युपगन्तव्यं यदशठभावेन-निर्मायितया - |जुभावनेत्यर्थः संजनितं-सम्यक पर्यालोचनया विहितं, तदपि निरवद्य-निष्पापं प्रवचनानुपाति तथाऽन्यैरनिवारितं-'मा इत्थं | कुरु' इत्येवंरूपेण नान्यैबहुश्रुतस्तत्कालवर्तिभिः प्रतिषिद्धम् , एवंविधमपि बहुश्रुतानामनुमतं तत्कालवतिसर्वगीतार्थसम्मतं यथा पयुषणाचतुर्थी,नहि तदानीं कालकाचार्यप्रवर्त्तिता चतुर्थी केनापि प्रतिषिद्धा,न वा नानुमता,अत एवाद्य यावदच्छिन्नप्रवृत्तिमती तीर्थ-| सम्मतेति गाथार्थः ॥१७१।। अथ स्त्रीजिनपूजानिषेधकोऽपि चतुर्थीपर्युषणाप्रवर्तकवद्भविष्यतीति खरतराशङ्कापराकरणायाह-.. जिणपूआपडिसेहो सावजो अमढभावणाइएणो। अण्णनिवारिअबहुसुअअणणुमओ तेण विवरीओ॥१७२।।
जिनपूजाप्रतिषेधस्तावत्सावद्यः "जिणपूआविग्धकरो हिंसाइपरायणो जयइ विग्ध" मित्यादिवचनाजिनपूजाविघ्नकरो महापातकी, प्रवचनोपघाती च, अत एव शठभावानाचीणों, न पुनरशठभावाचीर्णः, एवंविधोऽपि न केनापि न निवारितः, अपितु कलिकालमर्वज्ञश्रीहेमचार्यप्रभृतिभिरमेकैहुश्रुतैरनेकशो निवारितोऽपि स्वाभिनिवेशमत्यजन् सङ्घभीत्या उष्ट्रमारुह्य जावालपुरे गतः,यदुक्तं"जिनद सक्रियाकोशच्छेदोऽयं यत्कृतस्ततः । मङ्घोक्तिभीतितस्तेऽभृदारुह्योष्टं पलायन शा"मिति वृद्धः, तेनैव बहुश्रुतानां न सम्मत इत्येवमाचरणालक्षणतो विपरीतो-विरुद्धः, अत एवाद्यापि बहुश्रुतनिवार्यत एव, पर्युषणाचतुर्थी तु तत्प्रवर्तनकाले सर्वैरप्यभ्युपगता, न पुनस्तत्प्रतिपक्षीभृतः कोऽप्यासीत् , स्त्रीजिनपूजानिषेधकाले च तत्प्रतिपक्षभृता अच्छिन्नपरम्परागततीर्थवर्तिनः स्त्री
BIRAHIRIDISHAPrimmHRImmummHARIHIPutamMITANSARILADMAAIIMIT
||३६८॥

Page Navigation
1 ... 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498