________________
श्रीप्रववनपरीक्षा ४ विश्रामे ॥२७२॥
मूलराजराज्यं, वर्ष ५५, स च सामन्त सिंहभगिनीलीलादेवी सुतः, ततः १०५३ चामुण्डराज्यं, वर्ष १३, ततः १०६६ वल्लभराज्यं, मास ६, ततः १०६६ वर्षे दुर्लभराज्यं, वर्ष ११ मास ६, ततः १०७८ वर्षे भीमराज्यं, वर्ष ४२, ततः ११२० वर्षे कर्णराज्यं, वर्ष ३०, ततः ११५० वर्षे जयसिंहदेवराज्यं, वर्ष ४९, ततः ११९९ वर्षे कुमारपालदेवराज्यं, वर्ष ३१, ततः १२३० अजयपालराज्यं, वर्ष ३, ततः १२३३ बालमूलराज्यं, वर्ष २, ततः १२३५ लघुभीमदेवराज्यं, वर्ष ६३, ततः १२९८ वर्षे तिहुयणपालराज्यं, वर्ष ४, एवं चौलुक्यवंशे एकादश ११ भूपाः ३०० वर्षमध्ये, ततश्च १३०२ वर्षे विसलदेवराज्यं, वर्ष १८, ततः १३२० वर्षे अर्जुनदेवराज्यं, वर्ष १३, ततः १३३३ सारंगदेवराज्यं, वर्ष २०, ततः १३५३ वर्षे लघुकर्णराज्यं, वर्ष ७, एवं वाघे - | लान्वये राज्यं वर्ष ५८, ततः अलावदीनादिसुरत्राणराज्यं गुर्जरधरित्र्यामित्यादि विस्तारमिच्छता कुमारपालप्रबन्धो विलोक| नीय इतिगाथार्थः || ४२ ॥ अथ खरतरेण खरतरबिरुदनिमित्तं विवाद उक्तः स एव नासीदिति प्रदर्शनाय गाथायुग्ममाहजंपिr निवपरिसाए लिंगिविवाए जिणेसरेण सयं । जइऊण य उवलद्ध खरयरबिरुअं तए भणिअं ॥ ४३ ॥ तंपि (चि) अ मिच्छावाओ वाओ जाओ न कोऽवि लिंगीहिं । पकअनिववरोहा गुणा य पभावयचरिते ॥ ४४ ॥ युग्मं ॥
‘अपिचे’ति दूषणाभ्युच्चये यन्नृपपर्षदि - दुर्लभराजसभायां लिङ्गिविवादे - चैत्यवासिभिः सह विवादे श्रीजिनेश्वरसूरिणा जित्वा - | जयमवाप्य खरतरबिरुदमुपलब्धं प्राप्तमिति 'तए'ति त्वया खरतरेण, चकार एवार्थे, त्वयैव, भणितं, न पुनः परमार्थ विदाऽपरे णेत्यर्थः, तद् दूषयति- 'तं चिअ' इत्यादि, तदेव मिथ्यावादः - अलीकभाषणं, यतो न लिङ्गिभिः कोऽपि विवादो जातः, प्रत्युत दु
जिनेश्वरा
न खरा
॥ २७२॥