Book Title: Pramanmimansa
Author(s): Hemchandracharya, Sukhlal Sanghavi, Mahendrakumar Shastri, Dalsukh Malvania
Publisher: Saraswati Pustak Bhandar Ahmedabad

View full book text
Previous | Next

Page 63
________________ विषयानुक्रमणिका। प्रमाणमीमांसा। प्रथमाध्यायस्य प्रथमाह्निकम् । Thakwana TIPS NOTHERPAviirit... विषयः विषयः प्रमाणमीमांसाया वृत्तेमङ्गलम् १ १ प्रामाण्यसमथनेन अपूर्वपदस्यावृत्तिविधाने प्रयोजनम् नुपादेयतासूचनम् ४ १९ सुधाणा निर्मूलत्वाशक्षा सन्निरासश्च १५ द्रव्यापेक्षया पर्यायापेश्या च ज्ञाने सूत्राण्येव कथं रचितानि, कथं न गृहीतमाहिलासंभवसमर्थनम् ४ २० মনু, আয়াত্মঃ মনমু? { अवग्रहादीनां ब्रहीतग्राहित्वेनैव प्रामापद-सूत्रादिस्वरूपनिर्देशपूर्वकं शास्त्र ण्यसमर्थनम् परिमाणस्योक्तिः१ १४ गृहीतमाहिस्त्रेऽपि स्मृतेः प्रामाण्या भ्युपगमप्रदर्शनम् १ अन्वर्थनामसूत्र नगर्भ शास्त्रकरणस्थ स्मृत्यप्रामापये न गृहीतग्राहित्य प्रयोप्रतिझावचनम् १ १७ जकमित्यत्र जयन्तसंवादः अयशम्दस्य अर्थत्रयप्रदर्शनम् १ १८ ५. संशयस्य लक्षणम् प्रमाणशब्दस्य निषक्तिः शास्त्रस्योद्देशादिरूपेण त्रिविधप्रकले ६. अनध्यवसायस्य लक्षणम् मीमांसाशब्देन सूचनम् २ ६ ७. विपर्ययलक्षणम् प्रामाण्यनित्यो स्वतः परतो वा न मीमांसाशयस्य अर्थान्तरकथनेन घटते इति पूर्वपक्षः ५ २२ शास्त्रप्रतिपाद्यविषयाणा सूची २ १२ ८. सिद्धान्तिना स्वतः परतो वा प्रामाण्य२. प्रमाणस्य लक्षणम् निश्चयस्य समर्थनम् लक्षणश्य प्रयोजनकाशनम् २ २१ अभ्यासदशापनमत्यक्षेऽनुमाने च निर्णयपदस्यार्थः सार्थक्यच ३ १ स्वतः प्रामारनिश्वयनमर्थनम् ६ २ अर्थस्य हेयोपादेयोपेक्ष्यतया विवि अनम्यासदशापन्ने प्रत्यक्षे परतः धत्वस्थापनम् निश्चयसमर्थनम् अर्थपदस्य सार्थक्यम् वाटार्थक शाब्दे परतः प्रामाण्यसम्पसदस्य सार्थक्यम् निश्चयसमर्थनम् 'स्थनिर्णयोऽपि प्रमाणलक्षणे वाच्यः' नैयायिकस्य प्रमाणलक्षणस्य निरासः ६ १६ इति मलं समर्थयमानेन पूर्वपक्षिणा भासर्वज्ञोकस्य प्रमाणलक्षणस्य निरास:६ २३ खसंवेदनसिद्धिप्रकारप्रदर्शनम् ३ १४ । सौगतस्य प्रमाणलशणस्य निरासः ६ २६ ३. स्वसंवेदनमनुमोदमानेनापि सिद्धा- ९. प्रमाणस्य द्वेषा विभजनम् ७ ७ न्तिना स्वनिर्णयस्य अतिव्यापि अन्यथाविभागवादिनी मातान्यु ल्लिख्य निरासः तया लक्षणा नक्षत्वकथनम् ४ १० । प्रमाणवैविध्य कि सौगतवत् प्रत्यक्षाग्रहीतग्राहिणी धारावाहिक ज्ञानाना नुमानरूपमतान्यया हत्याका ५ १४ ध्यावतये प्रमाणलक्षणे 'अपूर्व पद १०. प्रत्यक्षपरोक्षरूपेण प्रमाणविभाग: १६ मुपादेयमित्याशङ्का अक्षशब्दस्य अर्थव्यदर्शनेन प्रत्यक्ष४. गृहीसमाहिणां धारावाहिकमानानां दैविध्यसूचनम्

Loading...

Page Navigation
1 ... 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182