Book Title: Pramanmimansa
Author(s): Hemchandracharya, Sukhlal Sanghavi, Mahendrakumar Shastri, Dalsukh Malvania
Publisher: Saraswati Pustak Bhandar Ahmedabad

View full book text
Previous | Next

Page 130
________________ 15 ५८ ५४. तथा वचनाद्रागे रागान्मरणधर्मकिञ्चिज्ज्ञत्वयोः सन्दिग्धसाध्याद्यन्वयव्यतिरेका रथ्यापुरुषादयः ॥ २५ ॥ ५५. सन्दिग्धसाध्यसाधनोभयान्वयाः सन्दिग्धसाध्यसाधनोभयव्यतिरेकाच त्रय6 वयो भासा भवन्ति । के इत्याह - रथ्यापुरुषादयः' । कस्मिन् साध्ये १ । 'रागे' 'मरणधर्म किञ्चिज्जेत्वयोः' च । कस्मादित्याह - 'वचनात् ' 'रागात्' च । तत्र सन्दिग्ध धर्मान्वयो यथा विवक्षितः पुरुषविशेषो रागी वचनाद रध्यापुरुषवत् । सन्दिग्धसाधर्मावयो यथा मरणधर्माऽयं रागात् रथ्यापुरुषवत् । सन्दिग्धोभयधर्मान्वय यथा किञ्चिज्ञोऽयं रागात् रथ्यापुरुषवदिति । एषु परचेतोवृत्तीनां दुरधिगमत्वेन साथ10 ते रयापुरुषे रागकिञ्चिज्ज्ञत्वयोः सवं सन्दिग्धम् । तथा सन्दिग्धसाध्यव्यतिरेको यथा रागी वचनात् रथ्यापुरुषवत् । सन्दिग्धसाधनव्यतिरेको यथा मरणेघर्माsयं रागात् रथ्यापुरुषवत् । सन्दिग्धोभयव्यतिरेको यथा किञ्चिज्ज्ञोऽयं रागात् रथ्यापुरुषवत् । एवं पूर्ववत् परचेतोरन्ययत्वाद्वैधर्म्यदृष्टान्ते रथ्यापुरुषे रागकिञ्चिज्यत्वयोरसवं सन्दिग्धमिति ।। २५ ।। ६५६. तथा आचार्यश्री हेमचन्ट्रविरचिता [अ० २ ० १ सू० २५-२९. 25 विपरीतान्वयव्यतिरेकौ ॥ २६ ॥ ६५७. 'विपरीतान्वयः ' 'विपरीतव्यतिरेकः' च दान्ताभासौ भवतः । तत्र विपरीतान्त्रयो यथा यत् कृतकं तदनित्यमिति वक्तव्ये यदनित्यं तत् कृतकं यथा घट score | fariaoratsो यथा अनित्यत्वाभावे न भवत्येव कृतकत्वमिति वक्तव्ये 20 कृतकत्वाभावे न भवत्येवानित्यत्वं यथाकाश इत्याह । साधनधर्मानुत्रादेन साध्यधर्मस्य विधानमित्यन्वयः । साध्यधर्मव्यावृत्यनुवादेन साधन धर्मव्याधृतिविधानमिति व्यतिरेकः । तयोरन्यथामा विपरीतत्वम् । यदाह- "साध्यानुवादालिङ्गस्य विपरीतान्यो विधिः । स्वभावे Ferirध्यं व्यतिरेकविपर्यये ॥” इति ॥ २६ ॥ अप्रदर्शितान्वयव्यतिरेकौ ॥ २७ ॥ १५८. 'अप्रदर्शितान्वयः' 'अप्रदर्शितव्यतिरेकः च दृष्टान्ताभासौ । एतौ च १-० धर्मत्यकि०डे० । २ साध्ययोः । ३ यथासंख्येन । ४ यो यो रागी न भवति स स वापि न भवति । रथ्यानरे harse प्रकारेण मूर्तरवादिना वचनाभावे निश्विते रागित्वं सन्दिते । ५ मरणापवादिनं साख्यं प्रति जैनो दक्ति । ६ प्रयोगेषु । ॐ भावो वि०-०८-०न्वये वि०ता० ६ कथयति । १००पर्यय इ०-० ।

Loading...

Page Navigation
1 ... 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182