Book Title: Pramanmimansa
Author(s): Hemchandracharya, Sukhlal Sanghavi, Mahendrakumar Shastri, Dalsukh Malvania
Publisher: Saraswati Pustak Bhandar Ahmedabad

View full book text
Previous | Next

Page 171
________________ posmatam २५ पू०८.५० २०.? भाषाटिप्पणानि । श्वेताम्बर प्राचार्यो १ ने प्रत्यक्ष-परोक्ष दोनों का समवलन बौद्ध परम्परा की तरह स्वीकार किया है। पृ०७. पं० २६. 'व्यवस्था-इस सूत्र में चार्वाक के प्रति प्रमाणान्तर की सिद्धि करते हुए धीन युक्तियों का प्रयोगा . हेमचन्द्र ने किया है जो धर्मकीर्ति के नाम से उद्धृत कारिका में स्पष्ट है। वह कारिका धर्मकीर्ति के उसरवर्ती समी बौद्ध, वैदिक और जैन । अन्धों में पाई जाती है। वृत्ति में तीनों युक्तियों का जो विवेचन है वह सिद्धर्षि की न्यायावतारवृत्ति के साथ शब्दश: मिलता है। पर वात्पर्यटोका और सांख्यसस्त्रकौमुदी के विवेचन के साथ उसका शब्दसादृश्य होने पर भी अर्थसाहश्य ही मुख्य है। "स हि काश्चित् प्रत्यसव्यक्तीरर्थक्रियासमर्थार्थप्रापकत्वेनाव्यभिचारिणीरुपलभ्यान्या- 10 रतविपरीततया व्यभिचारिणीश्व, तत: कालान्सरे पुनरपि सादृशेतरण प्रत्यक्षव्यक्तीनां प्रमाणतेतरते समायक्षीत "न्याया० मि० टी० पृ. १८ ॥ "पृष्टप्रामाण्याप्रामाण्याशानन्यसाधयेण हि कासाधिव्यक्तीनां प्रामाण्यमप्रामाय बर विदधीव। दृष्ट साधर्म्य सानुमानमेवेति कथं तेनैव तस्याप्रामाण्यम् । अपि चानुमानमप्रमाणमिति बाक्यप्रयोगोऽशं विप्रतिपन्न सन्दिग्धं व पुरुषं प्रत्यर्थवान्, न च पर- 15 पुरुषवर्तिनी देहधर्मा अपि संदेहाज्ञानविपर्यासा गौरवादिवत् प्रत्यक्षता बोच्यन्ते, म च नदपनाल प्रतीयन्ने, वचमस्यापि प्रत्यक्षादन्यस्याप्रामाण्योपामात् । पुरुषविशेषमनधिकृत्य तु वचनमनर्थकं प्रयुकजाना नायं लौकिकर न परीक्षक इत्युन्मसवदनवधेयवचन: स्यात् ।"-तापर्य० १.१.५ ॥ मानुमानं प्रमाणमिति वदता लोकायतिकेनाऽप्रतिपन्नः सन्दिग्धो विपर्यस्तो वा पुरुषः कथं प्रतिपद्येस । न च पुरुषान्तरगता प्रज्ञानसन्देहविपर्ययाः शक्या अर्वाग्डशा प्रत्यने 20 प्रतिपसुम् । नापि मानान्तरण, अनभ्युपगमात् । प्रमत्रधृताज्ञानसंशयविपर्यासस्तु यं कश्चित्पुरुषं प्रति प्रवर्तमानोऽनवधेयक धनतया प्रेक्षावधि मन्मनवदुपेक्ष्येत । तदननाज्ञानादयः पर. पुरुषवर्तिनाऽभिप्रायभेदावधनभेदाद्वा लिङ्गानुमावण्याः, इत्यकामेनाप्यनुमान प्रमाइमभ्युपेयम् । सांख्यत• का०५ ! Parin................ .... पृ०८.५० २०,'अर्थस्याऽसंभो तुलना-तस्वसं ०५० पृ. ७७५ | विधिवि. न्यायक० पृ. १६३ । 25 सिद्धिवि० टी० लि. पृ० १५५ A, अष्टसह ० पृ० ११५ । सन्मतिटी० पृ.१७, ७३, ५५५ । न्यायविक टी० लि. पृ.६A. १ न्याया० सिटी० पृ०१६। स्याद्धादर पृ० २६०। . २ कन्दली पू० २५५ प्रमाणप० पृ०६६। प्रमेयक पृ०४६। स्थाद्वादर, पृ० २६१ । न्यायसारता० पृ०५८। 1000RNAMONUPAL andsamniwandwwwwwwmun

Loading...

Page Navigation
1 ... 169 170 171 172 173 174 175 176 177 178 179 180 181 182