Book Title: Pramanmimansa
Author(s): Hemchandracharya, Sukhlal Sanghavi, Mahendrakumar Shastri, Dalsukh Malvania
Publisher: Saraswati Pustak Bhandar Ahmedabad
View full book text ________________
७२
10
आचार्यश्रीहेमचन्द्रविरचिता [अ० २, आ० १, सू० ३५. १०१ "सिद्धान्तमभ्युपेत्यानियमास्कथाप्रसङ्गोऽपसिद्धान्ता" न्यायम० ५. २. २३ ] नाम निग्रहस्थानं भवति ! यः प्रथमं कश्चित् सिद्धान्तमभ्युपगम्य कथामुपक्रमते । तत्र च सिपाधयिपितार्थसाधनाय परोपालम्भाय वा सिद्धान्तविरुद्धमभिधत्ते सोऽपसिद्धान्तेन निगृह्यते । एतदपि प्रतिवादिनः प्रतिपक्षमाधने सत्येव निग्रहस्थान 5 नान्यथेति २१ ।
६१०२ "हेत्वाभासाश्च यथोक्ताः" [न्यायमू० ५, २. २४ ] असिद्धविरुद्धादयो निग्रहस्थानम् । अत्रापि विरुद्धहेतूद्भावनेन प्रतिपक्षसिद्धेनिग्रहाधिकरणत्वं युक्तम् , असिद्धायुद्धाचने तु प्रतियादिना प्रतिपक्षसाधने कृते तद्युक्तं नान्यथेति २२ ॥ ३४ ।। १०३. तदेवमक्षपादोपदिष्टं पराजयाधिकरणं परीक्ष्य सौगतागमितं' तन् परीक्ष्यते
नौप्यसाधनाङ्गवचनादोषोद्भावने ॥ ३५॥ ६१०४. स्वपक्षस्यासिद्धिरेव पराजयो 'न' 'असाधनाङ्गवचनम्' 'अदोषोद्भावनम्' च । यथाह धर्मकीर्तिः
"असाधनाङ्गवचनमदोषोदावनं व्योः।
निग्रहस्थानमन्यातुन युक्तमिति नेष्यते॥" -विादन्यायः का० १] 15 १०५. अत्र हि स्वपक्षं साधयन् असाधयन् वा वादिप्रतिवादिनोरन्यतरोऽसाध
नाङ्गवचनाददोषोद्भावनाद्वा परं निगृहाति । प्रथमपक्षे स्वपक्षसिद्ध्यवास्य पराजयादन्योद्भावनं व्यर्थम् । द्वितीयपक्षे असाधनाङ्गवचनाद्युद्भावनेपि न कस्यचिजयः, पक्षसिद्धरुभयोरभावात् ।
६१०६. यचास्य व्याख्यानम्-साधनं सिद्धिस्तदङ्गं त्रिरूपं लिङ्गं तस्यावचनम्20 तूष्णीम्भावो यत्किञ्चिद्भाषणं वा, साधनस्य वा विरूपलिङ्गस्याङ्गं समर्थन
विपक्षे बाधकप्रमाणोपदर्शनरूपं तस्यावचनं वादिनो निग्रहस्थानमिति तत् पञ्चावयवप्रयोगवादिनोऽपि समानम् । शक्यं हि तेनाप्येवं वक्त सियङ्गस्य पश्चावयवप्रयोगस्यावचनात् सौगतस्य वादिनो निग्रहः । ननु चास्य तदवचनेऽपि न निग्रहः,
प्रतिज्ञानिगमनयोः पक्षधर्मोपसंहारसामर्थेन गम्यमानत्वात् , गम्यमानयोश्च बचने 25 पुनरुतत्वानुषङ्गात , तत्प्रयोगेऽपि हेतुप्रयोगमन्तरेण साध्याप्रिसिद्ध, इत्यप्यसत,
पक्षधर्मोपसंहारस्याप्येवमवचनानुषङ्गात् । अथ सामागम्यमानस्यापि यत् सत् तत् सर्व चणिकं यथा घटः, संश्च शब्द इति पक्षधर्मोपसंहारस्य वचनं हेतोरपक्षधर्मत्वेना
- मितं परी. - ता.। २ नासाध - सामू। ३ इत्याचार्यश्रीहेमचन्द्रविरचितायां प्रमाणमीमांसा द्वितीयस्थाध्यायस्य क्रियन्ति सूत्राणि ॥ श्रीदामातनयाय नमः ॥ शुभं भवतु देखकपाटकाय सदा ॥छ -से-मु.। ४-०पि कस्य -ता। पू-पि निप्रडे । ६ एक्षधर्मोपक्षधमपिसं०पक्षपापक्षधोपम-मु०। ७हेतुना प्रयो०-ता. ८-प्ये यच ..3- इवचनहे. ...३० । १०.०क्षधर्मत्वे त्वसि. -डे ।
Belawwwssswww
Loading... Page Navigation 1 ... 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182