Book Title: Pramanmimansa
Author(s): Hemchandracharya, Sukhlal Sanghavi, Mahendrakumar Shastri, Dalsukh Malvania
Publisher: Saraswati Pustak Bhandar Ahmedabad

View full book text
Previous | Next

Page 145
________________ MANTRA MAHARiddline निग्रहस्थानस्य निरूपणम् । ] प्रमाणमीमांसा । सिद्धत्वव्यवच्छेदार्थम् ; तर्हि साध्याधारसन्देहापनोदार्थ गम्यमानाया अपि प्रतिज्ञायाः, प्रतिज्ञाहेतूदाहरणोपनयानामेकार्थत्वप्रदर्शनार्थं निगमनस्य वचनं किं न स्यात् ? । नहि प्रतिज्ञादीनामेकार्थत्योपदर्शनमन्तरेण सङ्गतत्वं घटते, मिनविषयप्रतिज्ञादिवत् । ननु प्रतिज्ञातः साध्यसिद्धौ हेत्वादिवचनमनर्थकमेव स्यात् , अन्यथा नास्याः साधनाङ्गतेति चेत्, तर्हि भवतोऽपि हेतुतः साध्यसिद्धौ दृष्टान्तोऽनर्थकः । स्यात् , अन्यथा नास्य साधनाङ्गतेति समानम् । ननु साध्यसाधनयोर्व्याप्तिप्रदर्शनार्थत्वात् नानर्थको दृष्टान्तः, तत्र तदप्रदर्शने हेतोरगमकत्वात् । इत्यध्ययुक्तम् , सर्वानित्यत्यसाधने सच्चादेदृष्टान्तासम्भवतोऽगमकत्वानुषशाद । विपक्षव्याच्या सत्वादेर्गमकत्वे या सर्वत्रापि हेतौ तथैव ममकत्वप्रसङ्गात् दृष्टान्तोऽनर्थक एवं स्यात् । विपक्षव्यावृत्त्या च हेतुं समर्थयन् कथं प्रतिक्षा प्रतिक्षिपेत् । । तस्याश्यानभिधाने क हेतुः साध्यं वा 10 वर्तते १ । गम्यमाने प्रतिज्ञाविषय एवेति चेत् ; तहिं गम्यमानस्यैव हेतोरपि समर्थनं स्थान तुक्तस्य । अथ गम्यमानस्यापि हेतोर्मन्दमतिप्रतिपत्यर्थ वचनम् । तथा प्रतिज्ञावचने कोऽपरितोषः । ६१०७. यश्चेदमसाधनाङ्गमित्यस्य व्याख्यानान्तरम्-साधर्येण हेतोर्वचने वैधHवचनम् , वैधयेण च प्रयोगे साधर्म्यवचनं गम्यमानत्वात् पुनरुक्तमतो न साधनाङ्गम् ; 15 इत्यप्यसाम्प्रतम् . यतः सम्यक्साधनसामर्थेन स्वपक्षं साधयतो वादिनो निग्रहः स्यात् , असाधयतो वा । प्रथमपक्षे न साध्यास प्रतिबन्धिवचनाधिक्योपालम्भमात्रेपास्य निग्रहः, अविरोधात् । नन्वेवं नाटकादिघोषणतोऽप्यस्य निग्रहो न स्यात् सत्यमेतत, स्वसाध्यं प्रसाध्य मृत्यतोऽपि दोषाभावाश्लोकवत् , अन्यथा ताम्बूलभक्षणभ्रक्षेप-खादकृत-हस्तास्फालनादिभ्योऽपि सत्यसाधनवादिनोऽपि निग्रहः स्यात् । अथ 20 स्वपक्षमप्रसाधयतोऽस्य ततो निग्रहः। नन्वत्रापि किं प्रतिवादिना स्वपक्षे साधिते वादिनो वचनाधिक्योपालम्भो निग्रहो लक्ष्येत, असाधिते वा ? | प्रथमपक्षे स्वपक्षसियैवास्य निग्रहावचनाधिक्योडायनमनर्थकम् , तस्मिन् सत्यपि पक्षसिद्धिमन्तरेण जयायोगात । द्वितीयपक्षे तु युगपद्वादिप्रतिवादिनोः पराजयप्रसङ्गो जयप्रसङ्गो वा स्यात, स्वपक्षसिद्धेरभावाविशेषात् । 25 __१०८. ननु न स्वपक्षसियासिद्धिनिबन्धनौ जयपराजयौ, तयोर्ज्ञानाज्ञाननिबन्धनत्वात् । साधनवादिना हि साधुसाधनं ज्ञात्वा वक्तव्यम् , दूषणवादिना च दूषणम् । तत्र सौधर्म्यवचनाद्वैधर्म्यवचनाद्वाऽर्थस्य.प्रतिपत्तौ तदुभयवचने वादिनः प्रतिवादिना सभायामसाधनाङ्गवचनस्योडावनात् साधुसाधनाज्ञानसिद्धेः पराजयः । प्रतिवादिनस्तु तद्दपणज्ञाननिर्णयाजयः स्यात् । इत्यप्यविचारितरमणीयम् , यतः स प्रतिवादी सत्साधन- 80 वादिनः साधनाभासवादिनो वा वचनाधिक्यदोषमुद्भावयेत् । तत्राद्यपक्षे वादिनः कथं साधुसाधनाज्ञानम् , तद्वचनेयताज्ञानस्यैवाभावात् ।। द्वितीयपक्षे तु न प्रतिवादिनो दूषणज्ञानमष्ठिते साधनाभासस्यानुद्भावनात् । तद्वचनाधिक्यदोषस्य ज्ञानात् दुषणलो २.कार्थप्रतिप्रद -मु । काप्रतिज्ञाप्रद० - डे०१२ साधर्म्यवचनाद्वार्थस्य - हे । ३- तदन. ...

Loading...

Page Navigation
1 ... 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182