Book Title: Pramanmimansa
Author(s): Hemchandracharya, Sukhlal Sanghavi, Mahendrakumar Shastri, Dalsukh Malvania
Publisher: Saraswati Pustak Bhandar Ahmedabad

View full book text
Previous | Next

Page 146
________________ ७५ SansaATRILOKATHA M आचार्यश्रीहेमचन्द्रविरचिता [अ० २, आ० १, सू० ३५. ऽसाविति चेत् । साधनाभासाझानाददूषणशोऽपीति नैकान्ततो यादिनं जयेत् , तददोषोडावनलक्षणस्य पराजयस्यापि निवारयितुमशक्तेः। अथ वचनाधिक्यदोषोद्भावनादेव प्रतिवादिनो जयसिद्धौ साधनाभासोद्भावनमनर्थकम् । नन्वेवं साधनाभासानुद्भावना तस्य पराजयसिद्धौ वचनाधिक्योद्भावनं कथं जयाय प्रकल्पेत ? । अथ वचनाधिक्यं 6 साधनाभासं वोद्भावयतः प्रतिवादिनो जयः, कथमेवं साधर्म्यवचने वैधर्म्यवचनं वैधर्म्यवचने वा साधर्म्यवचनं पराजयाय प्रभवेत् । कथं चैवं बादिप्रतिवादिनोः पक्षप्रतिपक्षपरिग्रहवैयथ्य न स्यात, क्वचिदेकत्रापि पक्षे साधनसामथ्यज्ञानाज्ञानयोः सम्भवात ? न खलु शब्दादौ नित्यत्वस्यानित्यत्वस्य या परीक्षायामेकस्य साधनसामथ्र्य ज्ञानमन्यस्य चाज्ञानं जयस्य पराजयस्य वा निबन्धनं न भवति । युगपत्साथनासामर्थ्याने च 10 वादिप्रतिवादिनोः कस्य जयः पराजयो वा स्यादविशेषात् । न कस्यचिदिति चेत : तर्हि साधनवादिनो वचनाधिक्यकारिणः साधनसामर्थ्याज्ञानसिद्धेः प्रतिवादिनश्च बचनाधिक्यदोषोडावनात्तदोषमात्रज्ञानसिद्धेर्न कस्यचिञ्जयः पराजयो वा स्यात् । नहि यो यद्दोषं वेत्ति स तद्गुणमपि, कुतश्चिन्मारणशक्ती वेदनेऽपि विषद्रव्यस्य कुष्ठापनयन शक्ती संवेदनानुदयात् । तत्र तत्सामर्थ्यज्ञानाज्ञाननियन्धनौ जयपराजयो व्यवस्थाप15 यितुं शक्यौ, यथोक्तोसुङ्गात् । क्षसिसिसिपिवमानौ तु तो निरवद्यौ पक्ष प्रतिपक्षपरिग्रहवैयर्याभावात् । कस्यचित् कुतश्चित् स्वपक्षसिद्धौ सुनिश्चितायां परस्य तत्सिद्धथभावतः सकृञ्जयपराजयग्रसङ्गात् । ६१०९. यझेदमदोषोभायनमित्यस्य व्याख्यानम्-प्रसज्यप्रतिषेधे दोषोद्भावनाभावमात्रम्-अदोषोद्भावनम् , पर्युदासे तु दोषाभामानामन्यदोपाणां चोद्भावनं प्रतिवादिनो निग्रह20 स्थानमिति-तत् वादिनाऽदोषवति साधने प्रयुक्ते सत्यनुमतमेव यदि वादी स्वपक्षं साध येनान्यथा| वचनाधिक्यं तु दोषः प्रागेव प्रतिविहितः । यथैव हि पञ्चावयवप्रयोगे वचनाधिक्य निग्रहस्थान तथा व्यवयवप्रयोगे न्यूनतापि स्याद्विशेषाभावात् । प्रतिज्ञादीनि हि पञ्चाप्यनुमानाङ्गम् ---"प्रतिज्ञाहेतृदाहरणोपनयनिगमनान्यवयवाः" न्याय सू० १.१.३२] इत्यभिधानात् । तेषां मध्येऽन्यतमस्याप्यनभिधाने न्यूनताख्यो दोषो. 25 ऽनुपज्यत एव “हीनमन्यतमेनापि न्यूनम्" न्यायसू० ५.२.१२] इति वचनात् । ततो जयेतरव्यवस्थायां नान्यनिमित्तमुक्तानिमित्तादित्यलं प्रसङ्गेन ॥ ३५ ।। ६११०. अयं च प्रागुक्तश्चतुरङ्गो वादः कदाचित्यत्रालम्बनमध्यपेक्षतेऽतस्तल्लक्षणमनावश्याभिधातव्यं यतो नाविझातस्वरूपस्यास्यावलम्बनं जयाय प्रभवति न चाविज्ञातस्वरूप परपत्रं भेत्तुं शक्यमित्यहि १ नैकान्ततो जयेत् - ३० । २ -भासं चोद्भा० - डे० । ३ जयति कथम् - ई-। ५-स्य निवता०५-मात्रे ज्ञा. -ता । ६ विषयद्र. - ता । ७-सिद्धो निथि-डे।८-क्य सभा नि-डे -माने प्रा-डे । १० ॥ ॥ श्रीः पछामालम् ॥ महाधीः ॥ श्री ॥ - सा । --मित्याहः। इत्याचार्यश्री ५ श्रीहेमचन्द्रविरचितायाः प्रमाणमीमांसायास्तवृतेश्च द्वितीयस्याध्यायस्य प्रथमाहिक समातम् ॥श्री। संवन् १७.४ वर्षे मार्गशीर्षमासे कृष्णतृतीयायां पुण्यतिथी रविवासरे श्रोअणहिलपुरपसनमध्ये पुस्तके लिखित्तमिदं ॥छ। शुभं भवतु । श्रीकल्याणमस्तु ॥ १॥ श्री ॥९॥छ॥छ ॥ -- है । ESHAMARAVAHEAmAREAMMAHARLES.APPLIBRARI

Loading...

Page Navigation
1 ... 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182