________________
७५
SansaATRILOKATHA
M
आचार्यश्रीहेमचन्द्रविरचिता [अ० २, आ० १, सू० ३५. ऽसाविति चेत् । साधनाभासाझानाददूषणशोऽपीति नैकान्ततो यादिनं जयेत् , तददोषोडावनलक्षणस्य पराजयस्यापि निवारयितुमशक्तेः। अथ वचनाधिक्यदोषोद्भावनादेव प्रतिवादिनो जयसिद्धौ साधनाभासोद्भावनमनर्थकम् । नन्वेवं साधनाभासानुद्भावना
तस्य पराजयसिद्धौ वचनाधिक्योद्भावनं कथं जयाय प्रकल्पेत ? । अथ वचनाधिक्यं 6 साधनाभासं वोद्भावयतः प्रतिवादिनो जयः, कथमेवं साधर्म्यवचने वैधर्म्यवचनं
वैधर्म्यवचने वा साधर्म्यवचनं पराजयाय प्रभवेत् । कथं चैवं बादिप्रतिवादिनोः पक्षप्रतिपक्षपरिग्रहवैयथ्य न स्यात, क्वचिदेकत्रापि पक्षे साधनसामथ्यज्ञानाज्ञानयोः सम्भवात ? न खलु शब्दादौ नित्यत्वस्यानित्यत्वस्य या परीक्षायामेकस्य साधनसामथ्र्य ज्ञानमन्यस्य
चाज्ञानं जयस्य पराजयस्य वा निबन्धनं न भवति । युगपत्साथनासामर्थ्याने च 10 वादिप्रतिवादिनोः कस्य जयः पराजयो वा स्यादविशेषात् । न कस्यचिदिति चेत : तर्हि
साधनवादिनो वचनाधिक्यकारिणः साधनसामर्थ्याज्ञानसिद्धेः प्रतिवादिनश्च बचनाधिक्यदोषोडावनात्तदोषमात्रज्ञानसिद्धेर्न कस्यचिञ्जयः पराजयो वा स्यात् । नहि यो यद्दोषं वेत्ति स तद्गुणमपि, कुतश्चिन्मारणशक्ती वेदनेऽपि विषद्रव्यस्य कुष्ठापनयन
शक्ती संवेदनानुदयात् । तत्र तत्सामर्थ्यज्ञानाज्ञाननियन्धनौ जयपराजयो व्यवस्थाप15 यितुं शक्यौ, यथोक्तोसुङ्गात् । क्षसिसिसिपिवमानौ तु तो निरवद्यौ पक्ष
प्रतिपक्षपरिग्रहवैयर्याभावात् । कस्यचित् कुतश्चित् स्वपक्षसिद्धौ सुनिश्चितायां परस्य तत्सिद्धथभावतः सकृञ्जयपराजयग्रसङ्गात् ।
६१०९. यझेदमदोषोभायनमित्यस्य व्याख्यानम्-प्रसज्यप्रतिषेधे दोषोद्भावनाभावमात्रम्-अदोषोद्भावनम् , पर्युदासे तु दोषाभामानामन्यदोपाणां चोद्भावनं प्रतिवादिनो निग्रह20 स्थानमिति-तत् वादिनाऽदोषवति साधने प्रयुक्ते सत्यनुमतमेव यदि वादी स्वपक्षं साध
येनान्यथा| वचनाधिक्यं तु दोषः प्रागेव प्रतिविहितः । यथैव हि पञ्चावयवप्रयोगे वचनाधिक्य निग्रहस्थान तथा व्यवयवप्रयोगे न्यूनतापि स्याद्विशेषाभावात् । प्रतिज्ञादीनि हि पञ्चाप्यनुमानाङ्गम् ---"प्रतिज्ञाहेतृदाहरणोपनयनिगमनान्यवयवाः"
न्याय सू० १.१.३२] इत्यभिधानात् । तेषां मध्येऽन्यतमस्याप्यनभिधाने न्यूनताख्यो दोषो. 25 ऽनुपज्यत एव “हीनमन्यतमेनापि न्यूनम्" न्यायसू० ५.२.१२] इति वचनात् । ततो जयेतरव्यवस्थायां नान्यनिमित्तमुक्तानिमित्तादित्यलं प्रसङ्गेन ॥ ३५ ।।
६११०. अयं च प्रागुक्तश्चतुरङ्गो वादः कदाचित्यत्रालम्बनमध्यपेक्षतेऽतस्तल्लक्षणमनावश्याभिधातव्यं यतो नाविझातस्वरूपस्यास्यावलम्बनं जयाय प्रभवति न चाविज्ञातस्वरूप परपत्रं भेत्तुं शक्यमित्यहि
१ नैकान्ततो जयेत् - ३० । २ -भासं चोद्भा० - डे० । ३ जयति कथम् - ई-। ५-स्य निवता०५-मात्रे ज्ञा. -ता । ६ विषयद्र. - ता । ७-सिद्धो निथि-डे।८-क्य सभा नि-डे -माने प्रा-डे । १० ॥ ॥ श्रीः पछामालम् ॥ महाधीः ॥ श्री ॥ - सा । --मित्याहः। इत्याचार्यश्री ५ श्रीहेमचन्द्रविरचितायाः प्रमाणमीमांसायास्तवृतेश्च द्वितीयस्याध्यायस्य प्रथमाहिक समातम् ॥श्री। संवन् १७.४ वर्षे मार्गशीर्षमासे कृष्णतृतीयायां पुण्यतिथी रविवासरे श्रोअणहिलपुरपसनमध्ये पुस्तके लिखित्तमिदं ॥छ। शुभं भवतु । श्रीकल्याणमस्तु ॥ १॥ श्री ॥९॥छ॥छ ॥ -- है ।
ESHAMARAVAHEAmAREAMMAHARLES.APPLIBRARI