Book Title: Pramanmimansa
Author(s): Hemchandracharya, Sukhlal Sanghavi, Mahendrakumar Shastri, Dalsukh Malvania
Publisher: Saraswati Pustak Bhandar Ahmedabad

View full book text
Previous | Next

Page 155
________________ Mobiswar पृ० ३, ५० ३.] भाषाटिप्पयानि । और 'विशेष' को 'पक्ष' बनाकर 'सामान्य' को हेतु' मनाने की युक्ति भी एक जैसी है। पृ. ३.५० १. 'तत्र निर्णया-तुलना-"विमृश्य पक्षप्रतिपक्षाभ्यामर्थावधारण निर्णय:-..न्यायसू० १. १. ४१ । पृ. ३. पं० ३. 'अयंते अयते'-प्रमेय-अर्थ के प्रकार के विषय में दार्शनिकों का मत. भेद है। न्याय वैशेषिक परम्परा के सभी प्रधान प्राचार्यो २ का मत हेय-उपादेय-उपेक्षणीय. रूप से तीन प्रकार के अर्थ मानने का है। बौद्ध धर्मोत्तर उपेक्षणीय को इय में अन्तर्भावित करके दो ही प्रकार का अर्थ मानता है जिसका शब्दशः अनुसरय दिगम्बर तार्किक प्रभावन्द्र ने माणिक्यनंदी के सूत्र का यथाश्रुत अर्थ करके किया है। देवसरि की सूबरचना में ते माणिक्य नन्दी के सूत्र की यथावत् छाप है फिर भी स्वपिज्ञ व्याख्या में देवसूरि ने धर्मो- 10 सर के मत को प्रभाचन्द्र की तरह स्वीकार न करके विविध अर्थ माननेवाले न्याय-वैशेषिक पक्ष को ही स्वीकार किया है, जैसा कि सम्मविटीकाकार (पृ. ४६६ ) ने किया है। १ सिम्यशान प्रमाणां प्रमाणत्वान्यथानुपपत्ते:"-प्रमाणप० पृ०१. न्यायकुमु०लि.पृ०३६. प्रमेयक. १. १. "तत्सम्भवसाधकस्य प्रमाणत्वाख्यस्य हेतोः सद्भावात् । चनु यदेव प्रमाण धमित्वेनात्र निर. देशि कथं तस्यैव हेनुत्पमपपन्नमिति चेत् ; ननु किमस्य हेतुत्वानुपपत्तौ निमित्तम्-कि धमित्वहेतुत्वयोविरोध: । किं मा प्रतिश्चा) के वेशत्वम् । यदाऽनन्धयत्वम् । तत्राद्यपदेऽयमभिप्राय:-धर्माणामधिकरणं धर्मों तदधिकरणस्तु धर्मः। ततो यान प्रमाण धर्मि कर्थ हेतु: । स चेत् ; कथं धमि, हेतोधमत्वात् धर्मधर्मिणोश्क्यानुपपत्तः । तदयुक्तम् । विशेष धमिर विधाय सामान्य हेतुमभिदता दोषासम्भयात् । प्रमाणं हि प्रत्यक्षपरीक्षव्यक्तिलक्षणं धर्मि | प्रमाणत्वसामान्यं हेतुः। ततो नाव सर्वथैक्यम् । कथश्चिदैवयं तु भवति न धर्मधर्मिभाव विरुणद्धि । प्रत्युत तत्प्रयोजकमेव, तदन्तरेण धर्म धर्मिभावेऽतिप्रसङ्गात्।"स्याद्वादर० पृ. ४२, ४२. प्रमेयर० १.१ "ननु प्रत्यविशेगी धर्मी सामान्य साधन मिति न पतिकार्यकदेशताप्रपाणबार्सिकालङ्कार पृ०६२। २ प्रदीरमानमर्थ कममाजिशासते ?। ते तत्वता शातं दास्यामि योपादास्य उपेक्षिष्ये वेति । ता एता हानोपादानापेक्षायुद्ध यस्तत्वशानस्यार्थस्तदर्थमयं जिज्ञासते"-न्यायमा० १.१.३२. “पुरुषापेक्षया तु प्रामाण्ये चन्द्रतारकादिविज्ञानस्य पुरुषानपेक्षितस्य अप्रामाण्यप्रसङ्गः । न चातिदवीयस्तया तदर्थस्य हेपतवा तदपि पुरुषस्यापेक्षितम , तस्योपेक्षणीयविषयत्वात् । न चोक्षणीयमपि अनुपादेयत्वात् हेयमिति निवेदविष्यने" । १. १. ३. पृ. १०३ -तात्पर्य पृ० २१. न्यायमः पृ० २४. "प्रमितिर्मुणदोषमाध्यस्थ्यदर्शनम् । गुणदर्शनमुपादेयत्वज्ञानम्, दोपदर्शनं हेपत्वज्ञानम्, माध्यस्थ्यदर्शनं न हेयं नागदेयमिति ज्ञान प्रमिति: "कन्दली पृ० १६६। ३ "पुरुषस्यार्थ: अयंत इत्यर्थः काम्यत इति यावत् । हेयोऽर्थः उपादेयो वा। हेयो हाथों हातुमिष्यते उपादेयोप्युपादातुम् । न च हेयोपादेया-पामन्यो राशिरस्ति । उपेक्षणीयेा खानुपादेयत्वात् हेय एच-न्यायनिक टी० १.११ ४ "हिताहितप्राप्तिपरिहारसमर्थ हि प्रमाण ततो ज्ञानमेव तत्"-परी १. २. "अयंते अमिलभ्यते प्रयोजनार्थिमिरित्यर्थो हेय उपादेयश्च । उपेक्षणीयस्यापि परित्यजनीयत्वात् हेयत्वम् , उपादानक्रिया प्रत्ति अकर्मभावात् नापादेयत्वम् हानकियां प्रति विपर्ययात् तस्वम् । तथा च लोका बदलि-अहमनेन उपेक्षणीयदेवेन परित्यक्त इति"-प्रमेयक० पृ०२ A. "अभिमतानभिमतवस्तुस्वीकारतिरस्कारक्षम हि प्रमाणम् अतो

Loading...

Page Navigation
1 ... 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182