Book Title: Pramanmimansa
Author(s): Hemchandracharya, Sukhlal Sanghavi, Mahendrakumar Shastri, Dalsukh Malvania
Publisher: Saraswati Pustak Bhandar Ahmedabad
View full book text
________________
TAMINORIHINmst
प्रमाणमीमांसायाः
[ ३०५. पं. १६पृ५. पं० १८. 'तिमिरादिदोषात-तुलना--"सया रहि सिमिराशुभ्रमखनीयानसंक्षोभाधनाहितविभ्रम शान प्रत्यक्षम्"-न्यायवि० १. ६. "तिमिरम् अशा विलकः इन्द्रियगतमिदं विभ्रमकारयम् । श्राशुभ्रमणमलातादेः । मन्दं भ्रम्यमासे अस्मातादी न चाम्तिरुत्पद्यते
वदर्थमाशुभहणेन विशेष्यते भ्रमणम् । एतरुच विषयगतं विभ्रमकारणम् । मावा गमन 5 नौयानम्। गच्छन्त्या नावि स्थितस्य गच्छदृशादिभ्रामितरुत्पद्यते इति यानग्रहणम्, एसप बायाश्रयस्थितं विभ्रमकारणम् । संशोभा वातपित्तश्लेष्मणाम् । वातादिषु हि सोमं गतेषु ज्वलितस्तम्भादिभ्रान्तिसत्पथवे, एतच अध्यात्मगतं विभ्रमकारसम् । न्याययि० टी० १.६.
i
mamm
gpune
M
पृ० ५. पं० २२. 'तत्प्रामाण्यं तुतुलना--"तथाहि विज्ञानस्य तावत्प्रामाण्यं स्वतो वा 10 निश्चीयते परतो वा? । न तावत् पूर्वः कल्यः न खलु विज्ञानभनात्मसंवेदनमात्मानमपि गृहाति
प्रागेव तत्प्रामाण्यम् | नापि विज्ञानान्तरम् । तत् विज्ञानमित्येव गृहीयाम पुनरस्थाव्यभिचारि. त्वम् । सानत्वमात्रं च सदाभासलाधारमामिति न स्वतः प्रामाण्यावधारणम् । एवेन संवेदननयेऽपि अव्यभिचारग्रहणं प्रत्युक्तम् । नापि परसः । परं हि तद्गोचरं वा ज्ञानमभ्यु
पंथेत, अर्थक्रियानिर्भास वा ज्ञानान्तरम्, तद्गोचरनान्तरीयकान्तग्दर्शन वा? | तब सर्व 15 स्वताऽनवधारितप्रामाण्यमाकुलं सत् कथं पर्द' प्रवर्तके शानमनालये । स्वता वारस्य
प्रामाण्ये किमपराद्धं प्रवर्तकशानेन, येन रिमपि तन्त्र स्यात् । नव प्रामाण्यं ज्ञायते स्वत इत्यावेदितम् । 'तापर्य १. १. १.
पृ. १. पं० १. 'प्रामाण्य'-...दर्शनशास्त्रों में प्रामाण्य और अप्रामाण्य के 'स्वतः 'परत:' की चर्चा बहुत प्रसिद्ध है। ऐतिहासिक दृष्टि से जान पड़ता है कि इस चर्चा का ५) मूल वेदों के प्रामाण्य मामने न माननेवाले दो पक्षों में है। जब जैन, बौद्ध आदि विद्वानों
ने वेद के प्रामाण्य का विरोध किया सब वेदप्रामाण्यवादी भ्याय-वैशेषिक-मीमांसक विद्वानों ने वेर्दा के प्रामाण्य का समर्थन करना शुरू किया। प्रारम्भ में यह चर्चा 'शब्द'प्रमाग्ध तक ही परिमित रही जान पड़ती है पर एक बार उसके तार्किक प्रदेश में प्राने पर फिर वह
व्यापक बन गई और सर्व ज्ञान के विषय में प्रामाण्य किंवा अप्रामाण्य के 'स्वत:' 'परत:' ॐ का विचार शुरू हो गया।
इस चर्चा में पहिले मुख्यतया दो पक्ष पड़ गये। एक तो वेद-अप्रामाण्यवादी जैनबौद्ध और दूसरा वेदप्रामाण्यवादी नैयायिक, मीमांसक प्रादि। वेद-प्रामाण्यवादियों में भी उसका समर्थन भिन्न-भिन्न रीति से शुरू हुआ। ईश्वरवादी न्याय वैशोषिक दर्शन ने वेद का प्रामाण्य ईश्वरमूलक स्थापित किया। जब उसमें वेदप्रामाण्य परत: स्थापित किया
enimARHAIRMALADMAAmanyIMAJHASAWAIIAHuniyliyu... IIIIII IIIIIIIIIIII II II III
१. "ौतिकस्त शझदस्यान मम्बन्धस्तस्य ज्ञानमुपदेशोऽव्यतिरेकश्चाये ऽनुपलधै तत् प्रमाण बादरायणास्थानपेक्षयात्" जैमि० सू० १.१.५. "तत्मात तत् प्रमाणम अनपेक्षत्वात् । नख सति प्रत्ययान्तरमपेक्षितव्यम्, पुरुपान्तरं धाषि; स्वयं प्रत्ययो ह्यसौ ।"-शाबरभा० १.१. ५. वृहती०१.१.५. "सविज्ञानविषयमिदं नारप्रतीयताम् । प्रमाणत्वाप्रमाणत्वे स्वतः कि परसोऽयचा ||"-श्लोकवा चोद० श्लो०३३.