Book Title: Pramanmimansa
Author(s): Hemchandracharya, Sukhlal Sanghavi, Mahendrakumar Shastri, Dalsukh Malvania
Publisher: Saraswati Pustak Bhandar Ahmedabad

View full book text
Previous | Next

Page 165
________________ १०७. पं०७.] भाषाटिप्पखानि । वैधयोदाहरणम्-यः सर्व प्रास्तो पनि मादिकामुपधान तद्यथा ऋषभवल. मानादिरिवि ।” न्यायधि. ३. १३१ । इसका ऐतिहासिक अंश अनेक दृष्टि से जैन परम्परा और भारतीय दर्शनों की परम्परा पर प्रकाश डालनेवाला है। पृ०६.५० १६. 'प्रोपलब्धिहेतु: प्रा० हेमचन्द्र ने प्रमाखसामान्य के लक्षण का विचार समाप्त करते हुए दर्शनप्रसिद्ध बण्डनप्रणाली के अनुसार केवल न्याय-बौद्ध परम्परा के, सीन हो लक्षणधास्यों का निरास किया है। पहिले और दूसरे में न्यायमरी और पायसार के मन्तव्य की समीक्षा है। तीसरे में धर्मकीर्मि के मत की समीया है जिसमें शाम्सरहिस के विचार की समीक्षा भी प्रा आती है। सुलना--"आपलब्धिहेतुश्च प्रमासम् ।"भायभा० २. १. १२ । चरकस पृ० २६६ । पृ. ६.५० १८ 'अथ क कर्मादि'तुलना--"अपर पुनरावक्षसे-साममो नाम समुदि. 10 तानि कारकायि तेषां वरूप्यमहदयङ्गमम्, प्रच च हानि पृथगवस्थितानि कर्मादिभावं मजन्ते । प्रय च तान्येव समुदिहानि करखोभवन्तोति कोऽयं नयः । तस्मात् का कर्मव्यतिरिक्तमयभि. चारादिविशेषणकार्थप्रमाजनक कारकं करामुच्यते। सदेव च तृतीयया श्यपदिशन्ति ।...... तस्मात् कर्तृकर्मविवक्षया संशविपर्ययरहितार्थबोधविधायिनी बोषायोधस्वमात्रा सामग्री प्रमाणमिति युक्तम् ।" न्यायम • पृ० १४-१५ ।। पृ० ६. पं० २७ 'सांपचारिक'-तुलना-"मास्यवहारिकस्येदं प्रमाणस्य लक्षवम् , 'प्रमाणमषिसंवादि शानम्' इति ।" तत्वसं ० ५० का २६८१, २८२ । पृ० १. पं० २८ 'उत्तरकालभाविनो-तुलना-"ननु च यद्यविकल्पक प्रत्यक्षं कथं वेन व्यवहारः, तथाहि इदं सुखसाधनं इर्द दुःखस्येति यदि निश्चिनाति तदा तयोः प्राप्तिपरिहाराय प्रवर्तसे-- "अविकल्पमपि झानं विकल्पोत्पत्तिशक्तिमत् । निःशेषव्यवहाराङ्ग तद्द्वारेण भवत्यतः ॥ सद्वारेणेति । विकल्पद्वारेखाविकल्पकमपि निश्चय हेतुलेन सकलव्यबहाराज भवति । तथाहि प्रत्यक्ष कल्पनापोतमपि सजातीयविजातीयव्यावृतमननादिकमर्थ सदाकारनिर्भासोत्यसितः परिस्छिन्ददुत्पद्यते। सच नियतरूपव्यवस्थितवस्तुप्राहित्याद्विजातीयव्यावस्थाका- 23 रानुगतत्वाय नव वस्तुनि विधिप्रतिषेधावाविर्भावयति-अनलोऽयं नासौ कुसुमस्सवकादिरिति । क्षयोप विकल्पयोः पारम्पर्येव वस्तुनि प्रतिबन्धाद[वि]संवादियेऽपि न प्रामाण्यमिष्टम् । हरयविकल्प्ययोरेकस्वाभ्यवसायेन प्रवृत्तेरनधिगतवस्तुरूपाधिगमाभावात्। तस्वस ०५० का० १३०६॥ म. १. प्रा० १. सू० -१० पृ० ७. जैन परंपरा में ज्ञान चर्चा दो प्रकार से है-पहनी प्रागमिकविमागाश्रित और दूसरी तार्किकविभागाश्रित | जिसमें मति, श्रुत मादि रूप से 30 विभाग करके चर्चा है वह प्रागमिविभागाश्रित और जिसमें प्रत्यक्ष पादिरूप से प्रमाखों का

Loading...

Page Navigation
1 ... 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182