Book Title: Pramanmimansa
Author(s): Hemchandracharya, Sukhlal Sanghavi, Mahendrakumar Shastri, Dalsukh Malvania
Publisher: Saraswati Pustak Bhandar Ahmedabad

View full book text
Previous | Next

Page 156
________________ 10 15 20 25 प्रमाणमीमांसायाः [ ५०३, पं० ४ आ० हेमचन्द्र ने भी उसी त्रिविध अर्थ के पक्ष को ही लिया है पर उसके स्थापन में नई युक्ति का उपयोग किया है F पृ० ३ ०४. 'न चानुपादेय' - तुलना- 'ननु कोयमुपेक्षणीयो नाम विषय: १ । सहि उपेक्षीयत्वादेव नोपादीयते स तर्हि व अनुपादेयत्वादिति । नैतद् युक्तम्, उपे क्षणीय विषयस्य स्वसंवेद्यत्वेन प्रत्याख्येयत्वात् । १० हेयोपादेययेोरस्ति दुःख-मीतिनिमित्तता । यत्नेन हानेोपादाने भवतस्तत्र देहिनाम् ॥ यत्नसाध्यद्वयाभावादुभयस्यापि साधनात् । ताभ्यां विसदृशं वस्तु स्वसंविदितमस्ति नः || उपादेये च विषये दृष्टे रागः प्रवर्तते । इतरत्र तु विद्वेपस्तत्रीभावपि दुर्लभौ || यत्तु अनुपादेयत्वात् य एवेति तदप्रयोजकम् न त्वं भवति यदेतद् नपुंसकं स मानवान् । स्त्री वा नपुंसकं अनुंस्त्वादिति । खीपुंसाभ्यामन्यदेव नपुंसकम्, तोपलभ्यमानत्वात् । एवमुपेक्षणीयोऽपि विषयो हेयोपादेयाभ्यामर्थान्तरम्, तथेोपलम्भादिति । यदेतत् तृणादि चकास्ति पनि गच्छतः । नीवादिवत् तत्र न च काकोदरादिवत् ।।" यायम० १० २४-२५. पृ० ३. पं० ६ 'सभ्यम् - तुलना - "तत्र सम्यगिति प्रशंसार्थी निपातः समवतेव भावः " तस्याश्रमा १. १. पृ० ३. पं० ११. 'संभव'-तुलना "संभवव्यभिचाराभ्यां स्वाद्विशेषामर्थवत् । न शैत्येन न चाष्णयेन क्वापि विशिष्यते ।।" ००२० "संभवव्यभिचाराभ्यां विशेषणविशेष्ययोः । विशेष लोके यथेापि तथेक्ष्यताम् ||" - वृ० ० ० २०१२. "संभवे व्यभिचारे च विशेष युक्तम्- "० टी०लि० पृ० ६१. पृ० ३. पं० १६. ' न चासावसन् आ० हेमचन्द्र ने 'स्वप्रकाश' के स्थापन और ऐकान्तिक 'परप्रकाशकत्व' के खंडन में बौद्ध, प्रभाकर, वेदान्त आदि सभी 'स्वप्रकाशवादियों की युक्तियों का संग्राहक उपयोग किया है। ↑ ज्ञानमेवेदम् " प्रमाणन० १ ३ । अभिमताननिमवयोरुपलक्षणत्वादभिमतानभिमतो भयाभावश्यमान उपेक्षयोऽन्यत्रार्थी लक्षयितव्यः । गोचर: स्वभिमतः । पियोऽनभिमतः । रागद्वेपािनालम्बनं 1 शृणादिरुपेक्षणीयः । तस्य चर्वेक्षक प्रमाणं तपेक्षायां समर्थमित्यर्थः || ” स्याद्वादर० १.२ ।

Loading...

Page Navigation
1 ... 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182