________________
७२
10
आचार्यश्रीहेमचन्द्रविरचिता [अ० २, आ० १, सू० ३५. १०१ "सिद्धान्तमभ्युपेत्यानियमास्कथाप्रसङ्गोऽपसिद्धान्ता" न्यायम० ५. २. २३ ] नाम निग्रहस्थानं भवति ! यः प्रथमं कश्चित् सिद्धान्तमभ्युपगम्य कथामुपक्रमते । तत्र च सिपाधयिपितार्थसाधनाय परोपालम्भाय वा सिद्धान्तविरुद्धमभिधत्ते सोऽपसिद्धान्तेन निगृह्यते । एतदपि प्रतिवादिनः प्रतिपक्षमाधने सत्येव निग्रहस्थान 5 नान्यथेति २१ ।
६१०२ "हेत्वाभासाश्च यथोक्ताः" [न्यायमू० ५, २. २४ ] असिद्धविरुद्धादयो निग्रहस्थानम् । अत्रापि विरुद्धहेतूद्भावनेन प्रतिपक्षसिद्धेनिग्रहाधिकरणत्वं युक्तम् , असिद्धायुद्धाचने तु प्रतियादिना प्रतिपक्षसाधने कृते तद्युक्तं नान्यथेति २२ ॥ ३४ ।। १०३. तदेवमक्षपादोपदिष्टं पराजयाधिकरणं परीक्ष्य सौगतागमितं' तन् परीक्ष्यते
नौप्यसाधनाङ्गवचनादोषोद्भावने ॥ ३५॥ ६१०४. स्वपक्षस्यासिद्धिरेव पराजयो 'न' 'असाधनाङ्गवचनम्' 'अदोषोद्भावनम्' च । यथाह धर्मकीर्तिः
"असाधनाङ्गवचनमदोषोदावनं व्योः।
निग्रहस्थानमन्यातुन युक्तमिति नेष्यते॥" -विादन्यायः का० १] 15 १०५. अत्र हि स्वपक्षं साधयन् असाधयन् वा वादिप्रतिवादिनोरन्यतरोऽसाध
नाङ्गवचनाददोषोद्भावनाद्वा परं निगृहाति । प्रथमपक्षे स्वपक्षसिद्ध्यवास्य पराजयादन्योद्भावनं व्यर्थम् । द्वितीयपक्षे असाधनाङ्गवचनाद्युद्भावनेपि न कस्यचिजयः, पक्षसिद्धरुभयोरभावात् ।
६१०६. यचास्य व्याख्यानम्-साधनं सिद्धिस्तदङ्गं त्रिरूपं लिङ्गं तस्यावचनम्20 तूष्णीम्भावो यत्किञ्चिद्भाषणं वा, साधनस्य वा विरूपलिङ्गस्याङ्गं समर्थन
विपक्षे बाधकप्रमाणोपदर्शनरूपं तस्यावचनं वादिनो निग्रहस्थानमिति तत् पञ्चावयवप्रयोगवादिनोऽपि समानम् । शक्यं हि तेनाप्येवं वक्त सियङ्गस्य पश्चावयवप्रयोगस्यावचनात् सौगतस्य वादिनो निग्रहः । ननु चास्य तदवचनेऽपि न निग्रहः,
प्रतिज्ञानिगमनयोः पक्षधर्मोपसंहारसामर्थेन गम्यमानत्वात् , गम्यमानयोश्च बचने 25 पुनरुतत्वानुषङ्गात , तत्प्रयोगेऽपि हेतुप्रयोगमन्तरेण साध्याप्रिसिद्ध, इत्यप्यसत,
पक्षधर्मोपसंहारस्याप्येवमवचनानुषङ्गात् । अथ सामागम्यमानस्यापि यत् सत् तत् सर्व चणिकं यथा घटः, संश्च शब्द इति पक्षधर्मोपसंहारस्य वचनं हेतोरपक्षधर्मत्वेना
- मितं परी. - ता.। २ नासाध - सामू। ३ इत्याचार्यश्रीहेमचन्द्रविरचितायां प्रमाणमीमांसा द्वितीयस्थाध्यायस्य क्रियन्ति सूत्राणि ॥ श्रीदामातनयाय नमः ॥ शुभं भवतु देखकपाटकाय सदा ॥छ -से-मु.। ४-०पि कस्य -ता। पू-पि निप्रडे । ६ एक्षधर्मोपक्षधमपिसं०पक्षपापक्षधोपम-मु०। ७हेतुना प्रयो०-ता. ८-प्ये यच ..3- इवचनहे. ...३० । १०.०क्षधर्मत्वे त्वसि. -डे ।
Belawwwssswww