________________
Healingan
निग्रहस्थानस्य निरूपणम् । ] प्रमाणमीमांसा । क्षयायेकान्ते सर्वथार्थक्रियाविरोधात् सन्चानुपपत्तेरिति च समयते । तावता च परोक्तहेतोर्दूषणाकिमन्योचारणेन ?। अतो यनान्तरीयिका साध्यसिद्धिस्तस्यैवाप्रत्युच्चारणमननुभाषण प्रतिव्यम् । अथ सूचितुमसमर्थः शास्त्रार्थपरिज्ञानविशेषविकलत्वात् । तदायमुराप्रतिपत्तेरेय तिरस्क्रियते न पुनरननुभाषणादिति १४ । ___६९५. पर्षदा विज्ञातस्यापि वादिवाक्यार्थस्य प्रतिवादिनो यदज्ञानं तदज्ञानं नाम । निग्रहस्थानं भवति । अविदितोचरविषयो हि कोत्तरं ब्रूयात् ।। न चाननुभाषणमेवेदम् , ज्ञातेsपि वस्तुन्यनुभापणासामर्थ्यदर्शनात् । एतदप्यसाम्प्रतम्, प्रतिज्ञाहान्यादिनिग्रहस्थानानां भेदाभावानुषङ्गात् , तत्राप्यज्ञानस्यैव सम्भवात् । तेषां तत्प्रभेदत्वे वा निग्रहस्थानप्रतिनियमाभावप्रसङ्गः, परोक्तस्याऽर्धाज्ञानादिभेदेन निग्रहस्थानानेकत्वप्रसङ्गात् १५।
६९६. परपक्षे गृहीतेऽप्यनुभाषितेऽपि तस्मिन्नुत्तराप्रतिपत्तिरप्रतिभा नाम निग्रह- 10 स्थानं भवति । एषाप्यज्ञानान्न भिद्यते १६ ।
६९७. "कार्यव्यासलात् कथाचिच्छेदो विक्षेप:" [म्याअसू० ५. २. १९] नाम निग्रहस्थानं भवति । सिषाधयिषितस्यार्थस्याशक्यसाधनतामवसाय कथां विच्छिनति'इदं मे करणीयं परिहीयते, पीनसेन कण्ठ उपरुद्धः' इत्याधभिधाय कथां विच्छिन्दन विक्षेपेण पराजीयते । एतदथ्यज्ञानंतो नार्थान्तरमिति १७ ॥
15 ६९८, स्वपक्षे परापादितदोषमनुवृत्य तमेव परपक्षे प्रतीपमापादयतो मतानुना नाम निप्रहस्थानं भवति । चौरो भवान् पुरुषत्वात् प्रसिद्धचौरबदित्युक्ते-भवानपि चोरः पुरुषत्वादिति ब्रुवन्नात्मनः परापादितं चौरत्वदोषमभ्युपगतवान् भवतीति मतानुशया निगृह्यते । इदमप्यज्ञानान भिद्यते । अनैकान्तिकता वात्र हेतोस हात्मीयहेतोगत्मनवानैकान्तिकतां दृष्ट्वा प्राह-भवत्पक्षेऽप्ययं दोषः समानस्त्वमपि पुरुषोऽसीत्यनैकान्तिकत्व- 20 मेवोद्धावयतीति १८ ।
९९. निग्रहप्राप्तस्यानिग्रहः पर्यनुयोज्योपेक्षणं नाम निग्रहस्थानं भवति । पर्यनयोज्यो नाम निग्रहोपपत्त्यावश्यं नोदनीयः 'इदं ते निग्रहस्थानमुपनतमतो निगृहीतोऽसि इत्येवं वचनीयस्तमुपेक्ष्य न निगृह्णाति यः स पर्यनुयोज्योपेक्षणेन निगृह्यते । एतच 'कस्य निग्रहः' इत्यनुयुक्तया परिषदोद्धापनीयं न स्वसावात्मनो दोषं विघृणुयात 'अहं 25 निग्राधस्त्वयोपेक्षितः' इति । एतदप्यज्ञानात्र भिद्यते १९।
१००, “अनिग्रहस्थाने निग्रहस्थानानुयोगो निरनुयोज्यानुयोगः" [ न्यायसू० '.. २. २२ ] नाम निग्रहस्थानं भवति । उपपत्रवादिनमप्रमादिनमनिग्रहार्हमपि 'निगृहीतोऽसि' इति यो ब्रूयात्स एवाभूतदोषोद्भावनाभिगृह्यते । एतदपि नाज्ञानाद्वयतिरिच्यते २० ।
30
RAAMIma.
TAMANANA
तावता परो-डे । २ मेदा -. । ३ -मतो न मियते। स्व.-मु-पा०४-रास्मीयेनैव - 21 पुरुषो भवसी० - ३०। ६-०स्थानामियो -मु-पा० ।