________________
आचार्यश्रीहेमचन्द्रविरचिता [अ० २, आ० १, सू० ३४. विधाद्वाक्यांत् पक्षसिद्धौ पराजयायोगात् । कथं चैवं प्रमाणसंप्लवोऽभ्युपैगम्यते । अभ्युपगमे वाऽधिकभिग्रहाय जायेत । प्रतिपत्तिदायसंवादसिद्धिप्रयोजनसद्भावान निग्रहः; इत्यन्यत्रापि समानम् , हेतुनोदाहरणेन चै(कै)केन प्रसाधितेऽप्यर्थे द्वितीयस्य हेतोरदाहरणस्य वा
नानर्थक्यम् , तत्प्रयोजनसद्भावात् । न चैवमनवस्था, कस्यचित् कचिभिराकासतोपपत्तेः 6 प्रमाणान्तरवत् । कथं चास्य कृतकवादी स्वाथिककप्रत्ययस्य वचनम् , यस्कृतकं तदनित्यमिति व्याप्तौ यत्तद्वचनम् धृत्तिपदप्रयोगादेव चार्थप्रतिपसौ वाक्यप्रयोगः अधिकत्वाभिग्रहस्थानं न स्यात् । तथाविधस्याप्यस्य प्रतिपत्तिविशेषोपायत्वात्तनेति चेत् । कथमनेकस्य हेतोरदाहरणस्य वा तदुपायभूतस्य वचनं निग्रहाधिकरणम् १ । निरर्थकस्य तु
वचनं निरर्थकत्वादेव निग्रहस्थानं नाधिकत्वादिति १२ । 10६९३. शब्दार्थयोः पुनर्वचनं पुनरुक्तं नाम निग्रहस्थानं भवत्यन्यत्रानुवादात् ।
शब्दपुनरुक्तं नाम यत्र स एव शब्दः पुनरुच्चार्यते । यथा अनित्यः शब्दः अनित्यः शब्द इति । अर्थपुनरुक्तं तु यत्र सोऽर्थः प्रथममन्येन शब्देनोक्तः पुनः पर्यायान्तरेणोच्यते । यथा अनित्यः शब्दो विनाशी ध्वनिरिति । अनुवादे तु पौनरुत्यमदोषो यथा--
"हेत्वपदेशात् प्रतिज्ञायाः पुनर्वचनं निगमनम्" [ न्यायस. १.१.३९ ] इति । 15 अवार्थपुनरुक्तमेवानुपपन्नं न शब्दपुनरुक्तम् , अर्थभेदेन शब्दसाम्येऽप्यस्यासम्भवात् यथा
"हसति हसति स्वामिन्युओरुदत्यतिरोदिति,
कृतपरिकरं स्वेदोडारि प्रधावति धावति । गुणसमुदितं दोषापेतं प्रणिन्दति निन्दति,
धनलवपरिक्रीतं यन्त्रं प्रकृत्यति नृत्यति ॥" [दादन्यायः पृ.१] 20 इत्यादि । ततः स्पष्टार्थवाचकैस्तैरेवान्यैर्या शब्दैः सभ्याः प्रतिपादनीयाः । तदप्रतिपादक
शब्दानां तु सकृत् पुनः पुनाभिधानं निरर्थकं न तु पुनरुक्तमिति । यदपि अर्थादापत्रस्य स्वशब्देन पुनर्वचनं पुनरुक्तमुक्तं यथा असत्सु मेघेषु वृष्टिनं भवतीत्युक्ते अर्थादापद्यते सत्सु भवतीति तत् कण्ठेन कथ्यमानं पुनरुक्तं भवति, अर्थगत्यर्थे हि शब्दप्रयोगे
प्रतीतेऽथे किं तेनेति । एतदपि प्रतिपन्नार्थप्रतिपादकत्वेन वैयर्थ्याभिग्रहस्थान 25 नान्यथा | तथा वेदं निरर्थकान "विशिष्यतेति १३ ।
६९४. पर्षदा विदितस्य वादिना बिरभिहितस्यापि यदप्रत्युच्चारणं तदननुभाषणं नाम निग्रहस्थानं भवति, अप्रत्युच्चारयत्न ) किमाश्रयं दृषणमभिदधतीति(दधीतेति)। अत्रापि किं सर्वस्य वादिनोक्तस्याननुभाषणम् उत यनान्तरीयिका साध्यसिद्धिस्तस्येति ।
तत्राधः पक्षोऽयुक्तः, परोक्तमशेषमप्रत्युचारयतोऽपि दूषणावचनाच्याघातात् । यथा सर्वम 30 नित्यं सत्त्वादित्युक्ते-सच्चादित्ययं हेतुर्विरुद्ध इति हेतुमेवोचार्य विरुद्भुतोद्भाव्यते--क्षण
१.... विधाता वाक्या... ता" । २ हेत्वन्तर युक्तात् । ३ - पगम्यते बाधिकाशि० ... ३.० १४... .चनच. .हे । ५कृतकानिलमिति वृत्तिपदम् । ६ ... । पत्र... डे. १७-०रुकमा डे। --. .स्य सम्भ+ - '. 1 ६ दोषोपेतम् .. २० । १० विशेष्ये ० ..डे । ११ उत यत्लान्तरीमिका - ता । उत प्रयत्नानन्तरीयिका -डे।