Book Title: Pramanmimansa
Author(s): Hemchandracharya, Sukhlal Sanghavi, Mahendrakumar Shastri, Dalsukh Malvania
Publisher: Saraswati Pustak Bhandar Ahmedabad
View full book text ________________
RAARRAYARIHAR
I
सा
16
दूषणनिरूपणम् ।
प्रमाणमीमांसा । प्रमाणस्यानुपदर्शनाद्भवतो न तु वीप्सासरूवधारणपदानामप्रयोगात , सत्स्वपि सेष्वसति प्रमाणे तयोरसिद्धेरिति । साध्यविकलसाधन विकलोमयविकलाः, सन्दिग्धसाध्यान्वयसन्दिग्धसाधनान्वयसन्दिग्धोभयान्वयाः, विपरीतान्धयः, अप्रदर्शितान्वयश्चेत्यष्टौ साधर्म्यदृष्टान्ताभासाः । साध्याव्याससाधनाच्यावतोभयाच्यावृत्ताः, सन्दिग्धसाध्यव्यावृत्तिसन्दिग्धसाधनच्यावृत्तिसन्दिग्धोभयच्यावृत्तयः, विपरीसध्यतिरेकः, अप्रदर्शितव्य- 5 तिरेकश्वेत्यशावेव वैचर्यदृष्टान्ताभासा भवन्ति ।।
५९. नन्वनन्ययाव्यतिरेकावपि कैश्चिद् दृष्टान्ताभासायुक्तो, यथा रागादिमानयं वचनात् । अत्र साधर्म्यदृष्टान्ते आत्मनि रागवचनयोः सत्यपि साहित्ये, वैधHदृष्टान्ते चोपलखण्डे सत्यामपि सह निवृत्तौ प्रतिवन्धाभावेनान्वयव्यतिरेकयोरभाव इत्यनन्वयाव्यतिरेको । तौ कस्मादिह नोक्तौ १ । उच्यते-ताभ्यां पूर्वे न भियन्त इति साध- 10 यंवैधाभ्यां प्रत्येकमष्टावेव दृष्टान्ताभासा भवन्ति । यदाहुः--
"लिङ्गस्यानन्धया अष्टावष्टायव्यतिकिणः ।
नान्यथानुपपन्नत्यं कथंचित् ख्यापयन्त्यमी ॥” इति ॥२७॥ $ ६०, अवसितं परार्थानुमानमिदानी तन्त्रान्तरीयकं दूषणं लक्षयति
साधनदोषोद्भावनं दूषणम् ॥२८॥ ६१. 'साधनस्य' पसर्थानुमानस्य ये असिद्धविरुद्धादयो 'दोषाः पूर्वमुक्तास्तेपामुद्भाव्यते प्रकाश्यतेऽनेनेति 'उद्भावनम्' साधनदोपोद्भावकं वचनं 'दूषणम्' । उत्तरत्राभूतग्रहणादिह भूतदोषोद्भावना दूषणेति सिद्धम् ।।२८॥ $ ६२. दूषणलक्षणे दुषणाभासलक्षणं सुनानमेव मेदप्रतिपादनार्थ तु तल्लक्षणमाह--
अभूतदोषोद्भावनानि दूषणाभासा जात्युत्तराणि ॥२९॥ 20 ॥ ६३. अविद्यमानानां साधनदोषाणां प्रतिपादनान्यदूषणान्यपि दूषणवदामासमानानि 'दूषणामासाः' । तानि च 'जात्युत्तराणि। जातिशब्दः सादृश्यवचनः । उत्तरसदृशानि जात्युत्तराणि उत्तरस्थानप्रयुक्तत्वात् । उत्तरमशानि जात्युत्तराणि । जात्या सादृश्येनोत्तराणि जात्युत्तराणि । तानि च सम्यग्घेतो हेत्वाभासे वा वादिना प्रयुक्ते झटिति तोपतचाप्रतिभासे हेतुप्रतिबिम्बनमायाणि प्रत्यवस्थानान्यनन्तत्वात्परिमख्यातुं न 25 शक्यन्ते, तथाप्यक्षपादर्शितदिशा साधयादिप्रत्यवस्थानभेदेन साधर्म्यवैधयोंरकर्षापकर्षवर्ध्यावर्ण्यविकल्पमाध्यप्रात्यप्राप्तिप्रसङ्गप्रतिदृष्टान्तानुत्पत्तिसंशयप्रकरणाहेत्व - पित्यविशेषोपपत्त्युपलब्ध्यनुपलब्धिनित्यानित्यकार्यसमरूपतया चतुर्विंशतिरुपदयन्ते।
१ च्याप्तिग्राहकस्य कहाख्यस्य । २ यत् यत् कृतकम्। ३ यत्कृतकं तत्सर्वम् । ४ यत् ऋतक सदनित्यमेव । ५ अन्वयध्यतिरेकयोः । ६-कलमन्दिर-हे।। ७ तादात्म्यतदुत्पत्तिलक्षणसम्बम्धाभावेना भूतादोष.....-डे ०। ९ संझाशब्दोऽयम् । १..कार्यसरूपता ।
NEETINHANNEL
misasurthi
Loading... Page Navigation 1 ... 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182