Book Title: Pramanmimansa
Author(s): Hemchandracharya, Sukhlal Sanghavi, Mahendrakumar Shastri, Dalsukh Malvania
Publisher: Saraswati Pustak Bhandar Ahmedabad

View full book text
Previous | Next

Page 137
________________ निग्रहस्थानस्य निरूपणम् ।] प्रमाणमीमांसा । वादी वादिसाधनस्य विरुद्धतामुद्भावयन् वादिनं जयति, विरुद्धतोद्भावनेनैव स्वपक्षे साधनस्योक्तत्वात् । यदाह-"विरुद्धं हेतुमुद्भाव्य वादिनं जयतीतरः" इति ॥३१॥ असिद्धिः पराजयः ॥ ३२॥ ७४. वादिनः प्रतिवादिनो वा या स्वपक्षस्य सिद्धिः सा 'पराजय' । सा च साधनाभासाभिधानात् , सम्यक्साधनेऽपि वा परोक्तदूषणानुद्धरणाद्भवति ॥ ३२ ॥ 5 ७५, ननु यद्यसिद्धिः पराजयः, स तर्हि कीदृशो निग्रहः १, निग्रहान्ता हि कथा भवतीत्याह स निग्रहो वादिप्रतिवादिनोः ॥ ३३॥ ६७६, 'सः' पराजय एत्र 'वादिप्रतिवादिनो' 'निग्रहः' न वधबन्धादिः । अथवा स एव स्वपक्षासिद्धिपः पराजयो निग्रहहेतुत्वान्निग्रहो नोन्यो यथाहुः पैरे-"विप्रति- 10 पत्सिरप्रतिपसि निग्रहस्थानम्" [न्यायसू. १. २. १९ ] इति ।। ३३ ।। ६.७७. तत्राह न विप्रतिपत्यप्रतिपत्तिमात्रम् ॥ ३४ ॥ ७८. विपरीता कुत्सिता विगर्हणीया प्रतिपत्तिः 'विप्रतिपत्ति:-साधनाभासे साधनबुद्धिषणाभासे च दूषणबुद्धिः । अप्रतिपत्तिस्त्वारम्भविषयेऽजारम्भः स च साधने 15 . दुषणं धणे चोद्धरण तयोरकरणम् 'अप्रतिपत्तिः। द्विधा हि वादी पराजीयते-यथाकर्तव्यमप्रतिपद्यमानो विपरीतं वा प्रतिपयमान इति । विप्रतिपत्यप्रतिपत्ती एव 'विप्रतिपस्यप्रतिपत्तिमात्रम्' 'न' पराजयहेतुः किन्तु स्वपक्षस्यासिद्धिरेवेति । विप्रतिपक्ष्यप्रतिपक्योश्च निग्रहस्थानत्वनिरासात् तद्भेदानामपि निग्रहस्थानत्वं निरस्तम् । ७९. ते च द्वाविंशतिर्भवन्ति। तद्यथा-१ प्रतिज्ञाहानिः, २ प्रतिज्ञान्तरम् , 20 ३प्रतिज्ञाविरोधः, ४ प्रतिज्ञासंन्यासः, ५ हेत्वन्तरम् , ६ अर्थान्तरम् , ७निरर्थकम् , ८ अविज्ञातार्थम् , ९ अपार्थकम् , १० अप्राप्तकालम् , ११ न्यूनम् , १२ अधिकम् , १३ पुनरुक्तम् , १४ अननुभाषणम् , १५ अज्ञानम् , १६ अप्रतिभा, १७ विशेषः, १८ मतानुज्ञा, १९ पर्यनुयोज्योपेक्षणम् , २० निरनुयोज्यानुयोगः, २१ अपसिद्धान्तः, २२ हेत्वाभासाश्चति । अत्राननुभाषणमज्ञानमप्रतिभा विक्षेपः पर्यनुयोज्योपेक्षणमित्य- 25 प्रतिपत्तिप्रकाराः । शेषा विप्रतिपत्तिभेदाः । . ६८०, तत्र प्रतिबाहानेर्लक्षणम्-"प्रतिष्टानधर्मानुज्ञा स्वदृष्टान्ते प्रतिज्ञा१ विरुद्धहे • -- डे० । २ प्रयस्त्रिंशत्तमं चतुर्भिशत्तमं च सूत्रद्वयं सहैव लिनितं सं-मू. प्रती । ३.धादि। अ. -2018-. रूपप . - 1५ देशताडनादि । ६ परो-डे- ८ प्रतिदृष्टान्तस्य सामान्यस्य धर्मो नित्यत्वम् । 8-धर्माभ्यनुशा-मु காப்பகம்ஸ்க்கப்ப்ப்ப்பப்பட்ட .. आरभमाणः ।

Loading...

Page Navigation
1 ... 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182