________________
निग्रहस्थानस्य निरूपणम् ।] प्रमाणमीमांसा । वादी वादिसाधनस्य विरुद्धतामुद्भावयन् वादिनं जयति, विरुद्धतोद्भावनेनैव स्वपक्षे साधनस्योक्तत्वात् । यदाह-"विरुद्धं हेतुमुद्भाव्य वादिनं जयतीतरः" इति ॥३१॥
असिद्धिः पराजयः ॥ ३२॥ ७४. वादिनः प्रतिवादिनो वा या स्वपक्षस्य सिद्धिः सा 'पराजय' । सा च साधनाभासाभिधानात् , सम्यक्साधनेऽपि वा परोक्तदूषणानुद्धरणाद्भवति ॥ ३२ ॥ 5
७५, ननु यद्यसिद्धिः पराजयः, स तर्हि कीदृशो निग्रहः १, निग्रहान्ता हि कथा भवतीत्याह
स निग्रहो वादिप्रतिवादिनोः ॥ ३३॥ ६७६, 'सः' पराजय एत्र 'वादिप्रतिवादिनो' 'निग्रहः' न वधबन्धादिः । अथवा स एव स्वपक्षासिद्धिपः पराजयो निग्रहहेतुत्वान्निग्रहो नोन्यो यथाहुः पैरे-"विप्रति- 10 पत्सिरप्रतिपसि निग्रहस्थानम्" [न्यायसू. १. २. १९ ] इति ।। ३३ ।। ६.७७. तत्राह
न विप्रतिपत्यप्रतिपत्तिमात्रम् ॥ ३४ ॥ ७८. विपरीता कुत्सिता विगर्हणीया प्रतिपत्तिः 'विप्रतिपत्ति:-साधनाभासे साधनबुद्धिषणाभासे च दूषणबुद्धिः । अप्रतिपत्तिस्त्वारम्भविषयेऽजारम्भः स च साधने 15 . दुषणं धणे चोद्धरण तयोरकरणम् 'अप्रतिपत्तिः। द्विधा हि वादी पराजीयते-यथाकर्तव्यमप्रतिपद्यमानो विपरीतं वा प्रतिपयमान इति । विप्रतिपत्यप्रतिपत्ती एव 'विप्रतिपस्यप्रतिपत्तिमात्रम्' 'न' पराजयहेतुः किन्तु स्वपक्षस्यासिद्धिरेवेति । विप्रतिपक्ष्यप्रतिपक्योश्च निग्रहस्थानत्वनिरासात् तद्भेदानामपि निग्रहस्थानत्वं निरस्तम् ।
७९. ते च द्वाविंशतिर्भवन्ति। तद्यथा-१ प्रतिज्ञाहानिः, २ प्रतिज्ञान्तरम् , 20 ३प्रतिज्ञाविरोधः, ४ प्रतिज्ञासंन्यासः, ५ हेत्वन्तरम् , ६ अर्थान्तरम् , ७निरर्थकम् , ८ अविज्ञातार्थम् , ९ अपार्थकम् , १० अप्राप्तकालम् , ११ न्यूनम् , १२ अधिकम् , १३ पुनरुक्तम् , १४ अननुभाषणम् , १५ अज्ञानम् , १६ अप्रतिभा, १७ विशेषः, १८ मतानुज्ञा, १९ पर्यनुयोज्योपेक्षणम् , २० निरनुयोज्यानुयोगः, २१ अपसिद्धान्तः, २२ हेत्वाभासाश्चति । अत्राननुभाषणमज्ञानमप्रतिभा विक्षेपः पर्यनुयोज्योपेक्षणमित्य- 25 प्रतिपत्तिप्रकाराः । शेषा विप्रतिपत्तिभेदाः । .
६८०, तत्र प्रतिबाहानेर्लक्षणम्-"प्रतिष्टानधर्मानुज्ञा स्वदृष्टान्ते प्रतिज्ञा१ विरुद्धहे • -- डे० । २ प्रयस्त्रिंशत्तमं चतुर्भिशत्तमं च सूत्रद्वयं सहैव लिनितं सं-मू. प्रती । ३.धादि। अ. -2018-. रूपप . - 1५ देशताडनादि । ६ परो-डे- ८ प्रतिदृष्टान्तस्य सामान्यस्य धर्मो नित्यत्वम् । 8-धर्माभ्यनुशा-मु
காப்பகம்ஸ்க்கப்ப்ப்ப்பப்பட்ட
..
आरभमाणः ।