________________
आचार्यश्रीहेमचन्द्रविरचिता [अ० २, आ०१, सू० ३१-३४. [ न्या० १. २. २ ], "स प्रतिपक्षस्थापनाहीनी वितण्डा' न्या. ६. २. ३] इति लक्षणे भेदाअल्पवितण्डे अपि कथे विद्यते एव ; न प्रतिपक्षस्थापनाहीनाया विनण्डायाः कात्यायोगात् । चैतण्डिको हि स्वैपक्षमभ्युपगम्यास्थापयन् यत्किचिद्वादेन परपक्ष
मेव दूषयन् कथमवधेयवचनः १। जल्पस्तु यद्यपि द्वयोरपि वादिप्रतिवादिनोः साधनो5 पालम्भसम्भावनया कथात्वं लभते तथापि न बादादर्थान्तरम् , वादेनेव चरितार्थत्वात् ।
छलजातिनिग्रहस्थानभ्यस्त्वयोगादचरितार्थ इति चेत् न, छलजातिप्रयोगस्य दूषणाभासत्वेनाप्रयोज्यत्वात् , निग्रहस्थानानां च वादेप्यविरुद्धत्वात् । न खलु खर्टचपेटासुखबन्धादयोऽनुचिता निग्रहा जल्पेऽप्युपयुज्यन्ते । उचितानां च निग्रहस्थानानां
वादेऽपि न विरोधोऽस्ति । तत्र वादात् अल्पस्य कश्चिद् विशेषोऽस्ति । लाभपूजा10 ख्यातिकामितादीनि तु प्रयोजनानि तस्वाध्यवसायसंरक्षणलक्षणप्रधानफलानुबन्धीनि पुरुषधर्मत्वाद्वादेऽपि न निवारयितुं पार्यन्ते ।
६७१. ननु छलजातिप्रयोगोऽसदुत्तरत्वाद्वादे न भवति , जल्पे तु तस्यानुजानादस्ति बादजल्पयोर्विशेषः । यदाह
"दु:शिक्षितकुतकापालेशवाचालिताननाः । शक्या किमन्यथा जेतुं वितण्डाटोपपण्डिताः ॥ गतानुपतिको खोका कुमार्ग तत्प्रतारितः ।
मा गादिलिच्छलादीनि माह कारुणिको मुनिः" ॥ इति । [ न्यायम० पृ. नैवम् । असदुत्तरैः परप्रतिक्षेपस्य कर्तुमयुक्तत्वात् । न अन्यायेन जयं यशो धनं
या महात्मानः समीहन्ते । अथ प्रबलप्रतिवादिदर्शनात् ताये धर्मध्वंससम्भावनात् । 20 प्रतिभाक्षयेण सम्यगुत्तरस्याप्रतिभासादसदुत्तरैरपि पांशुभिरिवावकिरनेकान्तपराजयादरं
सन्देह इति धिया न दोषमावहतीति चेत् ; न, अस्यापचादिकस्य जात्युत्तरप्रयोगस्य कथान्तरसमर्थनसामाभावात् । बाद एव द्रध्यक्षेत्रकालभावानुसारेण यद्यसदुत्तरं कथंचन प्रयुञ्जीत किमेतावता कथान्तरं प्रसज्येत । तस्माअल्पवितण्डानिराकरणोन वाद
एवैकः कथाप्रथां लभत इति स्थितम् ।। ३० ।।। 25६७२. वादश्च जयपराजयावसानो भवतीति जयपराजययोर्लक्षणमाह..
स्वपक्षस्य सिद्धिर्जयः ॥ ३१ ॥ ६७३. वादिनः प्रतिवादिनो वा या स्वपक्षस्य सिद्धिः सा जयः। सा च स्वपक्षसाधनदोषपरिहारेण परपक्षसाधनदोषोद्भावनेन च भवति । स्वपक्षे साधनमब्रुवन्नपि प्रति
१- हीना वि.- ० । २"प्रयोजनम् (हैमा० ६. ४. ११५) इतीकण । ३-० कोऽपि स्व-ता । ४ प्रत्यपि । ५ यश्च तत् किधिच तस्य वादः । ६ तृणविशेष 4 ७ अनुसारीणि 1 ८ छलादीन् निना । तस्य प्रतिवादिनो जये 1 १० चेत् अस्था--ता- 1 ११ परिहारोद्वानमाभ्यां समस्ताभ्यां न व्यस्ताभ्याम् इति भार्थः ।