________________
६६
आचार्यश्रीहेमचन्द्रविरचिता [अ० २, आ० १, सू० ३४. हानिः" [न्यायसू० ५.२. ३.] इति सूत्रम् । अस्य भाष्यकारीयं व्याख्यानम्-"साध्यधर्मप्रत्यनीकेन धर्मेण प्रत्यवस्थितः प्रतिष्टान्तधर्म स्वदृष्टान्तेऽनुजानन् प्रतिज्ञा जहातीति प्रतिज्ञाहानिः । यथा अनिस्यः शब्दा ऐन्द्रियकस्वाद् घटवदित्युक्त
परः प्रत्यवतिष्ठते-सामान्यमैन्द्रिय नित्यं दृष्टं कस्मान तथा शब्दोऽपीत्येवं 5 स्वप्रयुक्तहत्तोराभासतीमवस्यन्नपि कधावसानमकृत्वा प्रतिज्ञात्यागं करोति-- यन्द्रियकं सामान्य नित्यम् , कामं घटोऽपि नित्योऽस्स्विति । स खल्वयं साधनस्य दृष्टान्तस्य नित्यत्वं प्रसजन् निगमनान्तमेव पक्षं जहाति । पक्षं च परिस्थजन् प्रतियां जहातीत्युच्यते प्रतिज्ञाश्रयत्वात् पक्षास्यति"[ न्यायभा० ५, २. २] । तदेतदसङ्गत्तमेव, साक्षाद् दृष्टान्तहानिरूपत्वात् तस्याः तत्रैवं धर्म10 परित्यागात् । परम्परया तु हेतूपनयनिगमनानामपि त्यागः, दृष्टान्तीसाधुत्वे तेपामप्यसाधुत्वात् । तथा च प्रतिझाहानिरेवेत्यसङ्गतमेव । वार्तिककारस्तु व्याचष्टे-"दृष्टश्वासायन्सेस्थितस्वादन्तश्चेति दृष्टान्त पक्षः। स्वदृष्टान्तः स्वपक्षः। प्रतिदृष्टान्ता प्रतिपक्षः । प्रतिपक्षस्य धर्म स्वपक्षेऽभ्यनुजामन् प्रतिज्ञा जहाति
यदि सामान्यमैन्द्रियकम् निस्पं शब्दोऽप्येवमस्त्विति" [ न्यायचा०५. २. २] । 15 तदेतदपि व्याख्यानमसङ्गतम्, इत्थमेव प्रतिज्ञाहानेरवधारयितुमशक्यत्वात् । न खलु
प्रतिपक्षस्य धर्म स्वपक्षेऽभ्यनुजानत एवं प्रतिज्ञात्यागो येनायमेक एवं प्रकारः प्रतिज्ञा हानौ स्थात् , अधिक्षेपादिमिराकुलीभावात् प्रकृत्या सभाभीरुत्वादन्यमनस्कत्वादेर्वा निमित्ता[व] किश्चित साध्यत्वेन प्रतिज्ञाय तद्विपरीतं प्रतिजानानस्याप्युपलम्भात् पुरुष
भ्रान्तेरनेकारणकत्वोपपत्तेरिति १ । 20 ८१. प्रतिज्ञातार्थप्रतिषेधे परेण कृते तत्रैव धर्मिणि धर्मान्तरं साधनीयममिद
धतः प्रतिज्ञान्तरं नाम निग्रहस्थान भवति । अनित्यः शब्दः ऐन्द्रियकवादित्युक्त तथैव सामान्येन व्यभिचारे नोदिते यदि ब्रूयात्-युक्तं सामान्यमैन्द्रियकं नित्यं सद्धि
१ वारस्यायनम् । २ वात्स्यायनभाग्ये तु-"साध्यधर्मप्रत्यनीकेन धर्मेण प्रत्यवस्थिवे प्रतिदृष्टान्तधर्म स्वान्तेऽभ्यनुजानप्रतिमा अहातीति प्रतिमाहानिः । निदर्शनम्—न्द्रियकवाद नित्यः शब्दो घटवदिति कृतेऽपर आहटलमेन्द्रियकत्व सामान्य नित्ये कस्मान्न तथा शब्द इति प्रत्यवस्थिते इदमाह-ययनिय सामान्य नित्य काम घटो नित्योरित्वति । स खल्वयं साधकरूप दृष्टान्तस्य नित्यत्वं प्रसञ्जयनिगमनान्तमेव पक्षं जहाति । पर्श जहरप्रतिज्ञा जहातीत्युच्यते प्रतिज्ञाश्रयत्वात्पक्षस्येति।"-न्यायभा०५.२,२-मु-टि।प्रतिवादिना पर्यनुयोजितः। ४बादी।५-युक्तस्य हेलो -हे. 1 ६ अनेकान्तिकत्वेन । ७ प्रसजन -डे । प्रसज्जनन्. मु०।८अभ्युपगत पक्षम् 1 8 तस्याः प्रतिज्ञाहानेः । १० दृष्टान्वे । ११ - •न्तसाधुत्वे-ता। १२ न्यायपातिके तु-"दृष्टवासावन्ते व्यवस्थित इति दृधान्तः स्वश्चासौ दृशन्सवेति स्वदृष्टान्तशब्देन पक्ष एकाभिधीयते । प्रतिदृष्टान्तशध्देन च प्रतिपक्षः प्रतिपक्षचासौ स्यान्तथेति। एतदुक्तं भवति। परपक्षस्य यो धर्मस्तं स्वपक्ष एवानुजानातीति यथा अनित्यः शब्दः ऐन्द्रियकरवादिति द्वितीयपक्षबादिनि सामान्येन प्रत्यवस्थिते इदमाह-यदि सामान्यमेन्द्रिय नित्य इष्टमिति शब्दोऽप्येवं भवविति।" -न्यायवा० ५.२.१-मु-टि। १३ अन्तो निगमनम् तत्र च स्थितः एकः पक्षः प्रतिज्ञायाः पुनर्वयनम् । १४ दृष्टान्तः स पक्षः प्रतिष्टान्तः-डे। १५ निमितत्वात्-डे । १६-. कारणत्वो.--. ।
ecalmlatewellentindiativecial commidio
R