Book Title: Pramanmimansa
Author(s): Hemchandracharya, Sukhlal Sanghavi, Mahendrakumar Shastri, Dalsukh Malvania
Publisher: Saraswati Pustak Bhandar Ahmedabad

View full book text
Previous | Next

Page 138
________________ ६६ आचार्यश्रीहेमचन्द्रविरचिता [अ० २, आ० १, सू० ३४. हानिः" [न्यायसू० ५.२. ३.] इति सूत्रम् । अस्य भाष्यकारीयं व्याख्यानम्-"साध्यधर्मप्रत्यनीकेन धर्मेण प्रत्यवस्थितः प्रतिष्टान्तधर्म स्वदृष्टान्तेऽनुजानन् प्रतिज्ञा जहातीति प्रतिज्ञाहानिः । यथा अनिस्यः शब्दा ऐन्द्रियकस्वाद् घटवदित्युक्त परः प्रत्यवतिष्ठते-सामान्यमैन्द्रिय नित्यं दृष्टं कस्मान तथा शब्दोऽपीत्येवं 5 स्वप्रयुक्तहत्तोराभासतीमवस्यन्नपि कधावसानमकृत्वा प्रतिज्ञात्यागं करोति-- यन्द्रियकं सामान्य नित्यम् , कामं घटोऽपि नित्योऽस्स्विति । स खल्वयं साधनस्य दृष्टान्तस्य नित्यत्वं प्रसजन् निगमनान्तमेव पक्षं जहाति । पक्षं च परिस्थजन् प्रतियां जहातीत्युच्यते प्रतिज्ञाश्रयत्वात् पक्षास्यति"[ न्यायभा० ५, २. २] । तदेतदसङ्गत्तमेव, साक्षाद् दृष्टान्तहानिरूपत्वात् तस्याः तत्रैवं धर्म10 परित्यागात् । परम्परया तु हेतूपनयनिगमनानामपि त्यागः, दृष्टान्तीसाधुत्वे तेपामप्यसाधुत्वात् । तथा च प्रतिझाहानिरेवेत्यसङ्गतमेव । वार्तिककारस्तु व्याचष्टे-"दृष्टश्वासायन्सेस्थितस्वादन्तश्चेति दृष्टान्त पक्षः। स्वदृष्टान्तः स्वपक्षः। प्रतिदृष्टान्ता प्रतिपक्षः । प्रतिपक्षस्य धर्म स्वपक्षेऽभ्यनुजामन् प्रतिज्ञा जहाति यदि सामान्यमैन्द्रियकम् निस्पं शब्दोऽप्येवमस्त्विति" [ न्यायचा०५. २. २] । 15 तदेतदपि व्याख्यानमसङ्गतम्, इत्थमेव प्रतिज्ञाहानेरवधारयितुमशक्यत्वात् । न खलु प्रतिपक्षस्य धर्म स्वपक्षेऽभ्यनुजानत एवं प्रतिज्ञात्यागो येनायमेक एवं प्रकारः प्रतिज्ञा हानौ स्थात् , अधिक्षेपादिमिराकुलीभावात् प्रकृत्या सभाभीरुत्वादन्यमनस्कत्वादेर्वा निमित्ता[व] किश्चित साध्यत्वेन प्रतिज्ञाय तद्विपरीतं प्रतिजानानस्याप्युपलम्भात् पुरुष भ्रान्तेरनेकारणकत्वोपपत्तेरिति १ । 20 ८१. प्रतिज्ञातार्थप्रतिषेधे परेण कृते तत्रैव धर्मिणि धर्मान्तरं साधनीयममिद धतः प्रतिज्ञान्तरं नाम निग्रहस्थान भवति । अनित्यः शब्दः ऐन्द्रियकवादित्युक्त तथैव सामान्येन व्यभिचारे नोदिते यदि ब्रूयात्-युक्तं सामान्यमैन्द्रियकं नित्यं सद्धि १ वारस्यायनम् । २ वात्स्यायनभाग्ये तु-"साध्यधर्मप्रत्यनीकेन धर्मेण प्रत्यवस्थिवे प्रतिदृष्टान्तधर्म स्वान्तेऽभ्यनुजानप्रतिमा अहातीति प्रतिमाहानिः । निदर्शनम्—न्द्रियकवाद नित्यः शब्दो घटवदिति कृतेऽपर आहटलमेन्द्रियकत्व सामान्य नित्ये कस्मान्न तथा शब्द इति प्रत्यवस्थिते इदमाह-ययनिय सामान्य नित्य काम घटो नित्योरित्वति । स खल्वयं साधकरूप दृष्टान्तस्य नित्यत्वं प्रसञ्जयनिगमनान्तमेव पक्षं जहाति । पर्श जहरप्रतिज्ञा जहातीत्युच्यते प्रतिज्ञाश्रयत्वात्पक्षस्येति।"-न्यायभा०५.२,२-मु-टि।प्रतिवादिना पर्यनुयोजितः। ४बादी।५-युक्तस्य हेलो -हे. 1 ६ अनेकान्तिकत्वेन । ७ प्रसजन -डे । प्रसज्जनन्. मु०।८अभ्युपगत पक्षम् 1 8 तस्याः प्रतिज्ञाहानेः । १० दृष्टान्वे । ११ - •न्तसाधुत्वे-ता। १२ न्यायपातिके तु-"दृष्टवासावन्ते व्यवस्थित इति दृधान्तः स्वश्चासौ दृशन्सवेति स्वदृष्टान्तशब्देन पक्ष एकाभिधीयते । प्रतिदृष्टान्तशध्देन च प्रतिपक्षः प्रतिपक्षचासौ स्यान्तथेति। एतदुक्तं भवति। परपक्षस्य यो धर्मस्तं स्वपक्ष एवानुजानातीति यथा अनित्यः शब्दः ऐन्द्रियकरवादिति द्वितीयपक्षबादिनि सामान्येन प्रत्यवस्थिते इदमाह-यदि सामान्यमेन्द्रिय नित्य इष्टमिति शब्दोऽप्येवं भवविति।" -न्यायवा० ५.२.१-मु-टि। १३ अन्तो निगमनम् तत्र च स्थितः एकः पक्षः प्रतिज्ञायाः पुनर्वयनम् । १४ दृष्टान्तः स पक्षः प्रतिष्टान्तः-डे। १५ निमितत्वात्-डे । १६-. कारणत्वो.--. । ecalmlatewellentindiativecial commidio R

Loading...

Page Navigation
1 ... 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182