Book Title: Pramanmimansa
Author(s): Hemchandracharya, Sukhlal Sanghavi, Mahendrakumar Shastri, Dalsukh Malvania
Publisher: Saraswati Pustak Bhandar Ahmedabad
View full book text ________________
निग्रहस्थानस्य निरूपणम् । ] प्रमाणमीमांसा । सर्वगतमसर्वगतस्तु शब्द इति । सोऽयम् 'अनित्यः शब्दः' इति पूर्वप्रतिज्ञातः प्रतिज्ञान्तरम् 'असर्वगतः शब्दः' इति कुर्वन् प्रतिज्ञान्तरेण निगृहीतो भवति । एतदपि प्रतिज्ञाहानिवन्न युक्तम् , तस्याप्यनेकनिमित्तत्वोपपत्तेः। प्रतिज्ञाहानितश्चास्य कथं भेदः, पक्षत्यागस्योभयत्राविशेषात् ? । यथैव हि प्रतिदृष्टान्तधर्मस्य स्वदृष्टान्तेऽभ्यनुज्ञानात् पक्षत्यागस्तथा प्रतिज्ञान्तरादपि । यथा च स्वपक्षसिद्धयर्थं प्रतिज्ञान्तरं विधीयते तथा शब्दानित्यवसि-6 धर्थ प्रान्तियशाः रामचन्द्रो पिरियोऽस्तु' इत्यनुज्ञानम् , यथा चाभ्रान्तस्येदं विरुष्यते तथा प्रतिज्ञान्तरमपि | निमित्तभेदाच तद्भेदे अनिष्टनिग्रहस्थानान्तराणामध्यनुषाः स्यात् । तेषां च तत्रान्तर्भाव प्रतिज्ञान्तरस्यापि प्रतिज्ञाहानावन्तर्भावः स्यादिति २।।
८२. "प्रतिज्ञाहेत्वोर्विरोधः प्रतिज्ञाविरोधः" न्यायसू, ५. २, ४] नाम निग्रहस्थानं भवति । यथा गुणव्यतिरिक्तं द्रव्यं रूपादिभ्योऽर्थान्तरस्थानुपलब्धेरिति । सोऽयं 10 प्रतिज्ञाहेत्वोविरोधःयदि गुणव्यतिरिक्तं द्रव्यं कथं रूपादिभ्योऽर्थान्तरस्यानुपलब्धिः १, अथ रूपादिभ्योऽर्थान्तरस्यानुपलब्धिः कथं गुणव्यतिरिक्तं द्रव्यमिति ?, तदयं प्रविज्ञाविरुद्धाभिधानात् पराजीयते । तदेतदसङ्गतम् । यतो हेतुना प्रतिज्ञायाः प्रतिज्ञात्वे निरस्ते प्रकारान्तरतः प्रतिज्ञाहानिरेक्यमुक्ता स्यात् , हेतुदोपो वा विरुद्धतालक्षणः, न प्रतिज्ञादोष इति ३।
६८३. पक्षसाधने परेण दूषिते तदुद्धरणाशक्त्या प्रतिज्ञामेव नियानस्य प्रतिज्ञासंन्यासो नाम निग्रहस्थानं भवति । यथा अनित्यः शब्दः ऐन्द्रियकत्वादित्युक्ते तथैव सामान्येनानैकान्तिकतायाभुद्धावितायां यदि बयान-क एवमाह-अनित्यः शब्द इति-स प्रतिज्ञासंन्यासान् पराजितो भवतीति । एतदपि प्रतिज्ञाहानितो न भिद्यते, हेतोरनैकान्तिकत्वोपलम्भेनात्रापि प्रतिज्ञायाः परित्यागाविशेषात् ४ ।
८४. अविशेषाभिहिते हेतौ प्रतिषिद्धे तद्विशेषणमभिदधतो हेन्वन्तरं नाम निग्रहस्थानं भवति । तस्मिन्नेव प्रयोगे तथैव सामान्यस्य व्यभिचारेण दक्षिले-'जातिमश्वे सति' इत्यादिविशेषणमुपाददानो हेत्वन्तरेण निगृहीतो भवति । इदमप्यतिप्रसृतम् , यतोऽविशेषोक्तं दृष्टान्ते उपनये निगमने या प्रतिपिद्धे विशेषमिच्छतो दृष्टान्ताद्यन्तरमपि निग्रहस्थानान्तरमनुपज्येत, तवाप्याक्षेपसमाधानानां समानत्वादिति ५३
६८५. ग्रंकृतादर्थादर्थान्तरं तदनौपयिकमभिदधतोऽर्थान्तरं नाम निग्रहस्थान भवति । यथा अनित्यः शब्दः । कृतकत्वादिति हेतुः । हेतुरिति हिनोते तोस्तुप्रत्यये कृदन्तं पदम् । पदं च नामाख्यातनिपातोपसर्गा इति प्रस्तुत्य नामादीनि व्याचक्षाणोऽर्थान्तरेण निगृह्यते । एतदप्यर्थान्तरं निग्रहस्थानं समथें साधने दूषणे वा प्रोक्ते
१ पूर्व प्रतिः । २ - "ततोप० - ३० । ३ यदा प्रतिवादिना अकृतेऽपि प्रति]ज्ञा[ता]प्रतिषेधे आशययाय)बोच्यतेऽसयंमतस्तु शब्द इति तदा अन्यनिमित्तकत्वं प्रतिज्ञान्तरस्य । ४ - ७वशालच्छब्दोर-डे । ५-- • मुम्वर:-हे । १ इति प्रति०-डे० । ७. एव्य-ता. । इति हेत्वन्तरम् । ह प्रकृतार्थादर्थाम्तरम्-डे। १. पदं भाम - ता० । ११ प्रत्ययमामा० ... डे.. ।
Loading... Page Navigation 1 ... 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182