Book Title: Pramanmimansa
Author(s): Hemchandracharya, Sukhlal Sanghavi, Mahendrakumar Shastri, Dalsukh Malvania
Publisher: Saraswati Pustak Bhandar Ahmedabad

View full book text
Previous | Next

Page 140
________________ आचार्यश्रीहेमचन्द्रविरचिता [अ० २, आ० १, सू० ३४. निग्रहाय कल्पेत, असमर्थे वा ? न तावत्समर्थ; स्वसाध्यं प्रसाध्य नृत्यतोऽपि दोपाभावालोकवत् । असमर्थेऽपि प्रतिवादिनः पक्षसिद्धौ तेत् निग्रहाय स्यादसिद्धौ वा ? | प्रथमपक्षे तत्यक्षसिद्धरेवास्य निग्रहो न त्वतो निग्रहस्थानात् । द्वितीयपक्षेऽप्यतो न निग्रहः, पक्षसिद्धरुभयोरप्यभावादिति ६।। B ६८६. अभिधेयरहितवर्णानुपूर्वीप्रयोगमात्रं निरर्थकं नाम निग्रहस्थानं भवति । यथा अनित्यः शब्दः कचटतपानां गजडदबत्वाद् घझदधभवदिति । एतदपि सर्वथार्थशून्यत्वाभिग्रहाय कल्पेत, साध्यानुपयोगाद्वा ? । तत्राद्यविकल्पोऽयुक्तः, सर्वथार्थशून्यशब्दस्यत्रासम्भवात , वर्णक्रमनिर्देशस्याप्यनुकावणार्थनार्थववोपपतेः। द्वितीयधिकल्ये तु सर्वमेव निग्रहस्थानं निरर्थकं स्यात् साध्यसिद्धावनुपयोगित्वाविशेषात् । किश्चि10 द्विशेषमात्रेण भेदे वा खादकृत-हस्तास्फालन-कक्षापिट्टितादेरपि साध्यानुपयोगिनो निग्रहस्थानान्तरत्वानुषङ्ग इति । ६८७. यत् साधनवाक्यं दूषणवाक्यं वा विरभिहितमपि परिपत्प्रतिवादिभ्यां बोद्धं न शक्यते तत् अविज्ञाताथै नाम निग्रहस्थानं भवति । अत्रेदमुच्यते-वादिना त्रिरभि हितमपि बाक्यं परिपत्पतिवादिभ्यां मन्दमतित्वादविज्ञातम्, गूढोभिधानतो चा, दुतोचा15 राद्वा। प्रथमयक्षे सत्साधनवादिनोऽप्येतविग्रहस्थानं स्यात, तत्राप्यनयोर्मन्दमतित्वेना विज्ञातत्वसम्भवात् । द्वितीयपशे तु पवाक्यप्रयोगेऽपि तत्प्रसङ्गः, गूंढाभिधानतया परिषत्प्रतिवादिनोर्महाप्राज्ञयोरप्यविज्ञातत्वोपलम्भात् । अथाभ्यामविज्ञातमप्येतत् वादी व्याचष्टे गूढोपन्या मध्यात्मनः स एव च्याचष्टाम् , अव्याख्याने तु जयाभाव एवास्य, न पुननिग्रहः, परस्य पक्षसिद्धेरभावात् । दुतोच्चारेप्यनयोः कथञ्चित् झानं सम्भवत्येव, 20 सिद्धान्तद्वयवेदित्वात् । साध्यानुपयोगिनि तु वादिनः प्रलापमात्रे तयोरविज्ञानं नाबिशातार्थ वर्णक्रमनिर्देशवत् । ततो नेदमविनातार्थ निरर्थकाद्भिद्यत इति ८ ॥ ६८८. पूर्वापरासङ्गतपदसमूहप्रयोगादग्नतिष्ठितवाक्यार्थमपार्थकं नाम निग्रहस्थानं भवति । यथा दश दाडिमानि पडपूपा इत्यादि । एतदपि निरर्थकान भिद्यते । यथैव हि गजडदबादौ वर्णानां नैरर्थक्यं तथाँत्र पदानामिति । यदि पुनः पदनैरर्थक्यं वर्ण25 नैरर्थक्यादन्यत्वात्रिग्रहस्थानान्तरं तर्हि वाक्यनैरर्थक्यस्याप्याभ्यामन्यत्वान्निग्रहस्थानान्तरत्वं स्यात् पदयत्पौर्वापर्यणाऽप्रयुज्यमानानां बाक्यानामप्यनेकधोपलभ्यात्__ "शङ्खः कदल्यां कदली च भयो तस्यां च भेया सुमहविमानम् । तच्छलभेरीकदलीविमानमुन्मसगलप्रतिमं बभूव ।।" इत्यादिवत् । पक्षान्तरम् (१) अन्तरम् । २..सिद्धिरेन - डे। अन्तरात् । ४ भेदेन रखाद डे. भेदे वा पदकृत - मु-पा०। ५गृहानी शब्दानामभिधानम् । ६ सत्साधनेपि । ७ अविज्ञातत्वप्रसङ्गः । प्रहेलिकादिकम् । पत्रवाक्यम् । १० लाध्यवाश्यम् । ११ भिद्धाभावेदि. ... ३०।१२ अथ निप्रवादी एवं ब्रूयात् वादिनः प्रलापमात्रम् अविज्ञातस्य लक्षणम् इत्याशष्यायामाह (2)। १३ कर्तरि षष्ठी म (१) १५-शामा-ता। १५ साथ्यानुपयोगित्वात्। १६ वर्णपदनैरर्थक्वाभ्याम् ।

Loading...

Page Navigation
1 ... 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182