________________
आचार्यश्रीहेमचन्द्रविरचिता [अ० २, आ० १, सू० ३४. निग्रहाय कल्पेत, असमर्थे वा ? न तावत्समर्थ; स्वसाध्यं प्रसाध्य नृत्यतोऽपि दोपाभावालोकवत् । असमर्थेऽपि प्रतिवादिनः पक्षसिद्धौ तेत् निग्रहाय स्यादसिद्धौ वा ? | प्रथमपक्षे तत्यक्षसिद्धरेवास्य निग्रहो न त्वतो निग्रहस्थानात् । द्वितीयपक्षेऽप्यतो न
निग्रहः, पक्षसिद्धरुभयोरप्यभावादिति ६।। B ६८६. अभिधेयरहितवर्णानुपूर्वीप्रयोगमात्रं निरर्थकं नाम निग्रहस्थानं भवति ।
यथा अनित्यः शब्दः कचटतपानां गजडदबत्वाद् घझदधभवदिति । एतदपि सर्वथार्थशून्यत्वाभिग्रहाय कल्पेत, साध्यानुपयोगाद्वा ? । तत्राद्यविकल्पोऽयुक्तः, सर्वथार्थशून्यशब्दस्यत्रासम्भवात , वर्णक्रमनिर्देशस्याप्यनुकावणार्थनार्थववोपपतेः। द्वितीयधिकल्ये
तु सर्वमेव निग्रहस्थानं निरर्थकं स्यात् साध्यसिद्धावनुपयोगित्वाविशेषात् । किश्चि10 द्विशेषमात्रेण भेदे वा खादकृत-हस्तास्फालन-कक्षापिट्टितादेरपि साध्यानुपयोगिनो निग्रहस्थानान्तरत्वानुषङ्ग इति ।
६८७. यत् साधनवाक्यं दूषणवाक्यं वा विरभिहितमपि परिपत्प्रतिवादिभ्यां बोद्धं न शक्यते तत् अविज्ञाताथै नाम निग्रहस्थानं भवति । अत्रेदमुच्यते-वादिना त्रिरभि
हितमपि बाक्यं परिपत्पतिवादिभ्यां मन्दमतित्वादविज्ञातम्, गूढोभिधानतो चा, दुतोचा15 राद्वा। प्रथमयक्षे सत्साधनवादिनोऽप्येतविग्रहस्थानं स्यात, तत्राप्यनयोर्मन्दमतित्वेना
विज्ञातत्वसम्भवात् । द्वितीयपशे तु पवाक्यप्रयोगेऽपि तत्प्रसङ्गः, गूंढाभिधानतया परिषत्प्रतिवादिनोर्महाप्राज्ञयोरप्यविज्ञातत्वोपलम्भात् । अथाभ्यामविज्ञातमप्येतत् वादी व्याचष्टे गूढोपन्या मध्यात्मनः स एव च्याचष्टाम् , अव्याख्याने तु जयाभाव एवास्य,
न पुननिग्रहः, परस्य पक्षसिद्धेरभावात् । दुतोच्चारेप्यनयोः कथञ्चित् झानं सम्भवत्येव, 20 सिद्धान्तद्वयवेदित्वात् । साध्यानुपयोगिनि तु वादिनः प्रलापमात्रे तयोरविज्ञानं नाबिशातार्थ वर्णक्रमनिर्देशवत् । ततो नेदमविनातार्थ निरर्थकाद्भिद्यत इति ८ ॥
६८८. पूर्वापरासङ्गतपदसमूहप्रयोगादग्नतिष्ठितवाक्यार्थमपार्थकं नाम निग्रहस्थानं भवति । यथा दश दाडिमानि पडपूपा इत्यादि । एतदपि निरर्थकान भिद्यते । यथैव
हि गजडदबादौ वर्णानां नैरर्थक्यं तथाँत्र पदानामिति । यदि पुनः पदनैरर्थक्यं वर्ण25 नैरर्थक्यादन्यत्वात्रिग्रहस्थानान्तरं तर्हि वाक्यनैरर्थक्यस्याप्याभ्यामन्यत्वान्निग्रहस्थानान्तरत्वं स्यात् पदयत्पौर्वापर्यणाऽप्रयुज्यमानानां बाक्यानामप्यनेकधोपलभ्यात्__ "शङ्खः कदल्यां कदली च भयो तस्यां च भेया सुमहविमानम् ।
तच्छलभेरीकदलीविमानमुन्मसगलप्रतिमं बभूव ।।" इत्यादिवत् ।
पक्षान्तरम् (१) अन्तरम् । २..सिद्धिरेन - डे। अन्तरात् । ४ भेदेन रखाद डे. भेदे वा पदकृत - मु-पा०। ५गृहानी शब्दानामभिधानम् । ६ सत्साधनेपि । ७ अविज्ञातत्वप्रसङ्गः ।
प्रहेलिकादिकम् । पत्रवाक्यम् । १० लाध्यवाश्यम् । ११ भिद्धाभावेदि. ... ३०।१२ अथ निप्रवादी एवं ब्रूयात् वादिनः प्रलापमात्रम् अविज्ञातस्य लक्षणम् इत्याशष्यायामाह (2)। १३ कर्तरि षष्ठी म (१) १५-शामा-ता। १५ साथ्यानुपयोगित्वात्। १६ वर्णपदनैरर्थक्वाभ्याम् ।