Book Title: Pramanmimansa
Author(s): Hemchandracharya, Sukhlal Sanghavi, Mahendrakumar Shastri, Dalsukh Malvania
Publisher: Saraswati Pustak Bhandar Ahmedabad

View full book text
Previous | Next

Page 141
________________ TARA......52-60dnManan intHinition arietisatanA PURAHMACARKARKamichestinatmanirinaa.bativi००:०० ... ....................... निग्रहस्थानस्य निरूपणम् । प्रमाणमीमांसा । $ ८१. यदि पुनः पदनैरर्थक्यमेव वाक्यनरर्थक्यं पढसमुदायात्मकत्वात् तस्य; तर्हि वर्णनरर्थक्यमेव पदनरर्थक्यं स्यात् वर्णसमुदायात्मकत्वात् तस्य । वर्णानां सर्वत्र निरर्थकत्वात् पदस्यापि तत्प्रसङ्गन्धेत : तर्हि पदस्थापि निरर्थकत्वात् तत्समुदायात्मनो वाक्यस्यापि नैरर्थक्यानुषङ्गः । पदस्यार्थवत्वेन(वचे चपदार्थापेक्षया; [वार्थापेक्षया] वर्णस्यापि तदैस्तु प्रकृतिप्रत्ययादिवत: न खलु प्रकृतिः केवला पदं प्रत्ययो वा । नाप्यनयोर- 5 नर्थकत्वम् । अभिव्यक्तार्थाभावादनर्थकत्ये; पदस्यापि तत् स्यात् । यथैव हि प्रकृत्यर्थः प्रत्ययेनाभिव्यज्यते प्रत्ययार्थश्च प्रकृत्या तयोः केवलयोरप्रयोगात् तथा देवदत्तस्तिष्ठतीत्यादिप्रयोगेस्पायन्तपदार्थस्य त्याद्यन्तपदार्थस्य चे स्त्याद्यन्तपदेनाभिव्यक्त केवलस्याप्रयोगः । पदान्तरापेक्षस्य पदस्य सार्थकत्वं प्रकृत्यपेक्षस्य प्रत्ययस्य तदपेक्षस्य च प्रकृत्यादिवर्णस्य समानमिति ९ । 10 ९०. प्रतिज्ञाहेतृदाहरणोपनयनिगमनवचनक्रममुल्लङ्घयावयवविपर्यासेन प्रयुज्यमानमनुमानवाक्यमप्राप्तकालं नाम निग्रहस्थानं भवति, स्वप्रतिपत्तिवत् परप्रतिपत्तेर्जनने परार्थानुमाने क्रमस्याप्यत्वात् । एतदप्यपेशलम् , प्रेक्षावतां प्रतिपत्तॄणामवयवक्रमनियम विनाप्यर्थप्रतिपत्युपलम्भात् । ननु यथापशब्दाच्छ्रुताच्छब्दस्मरणं ततोऽर्थप्रत्यय इति शब्दादेवार्थप्रत्ययः परम्परया तथा प्रतिज्ञाद्यययवव्युत्क्रमात तत्क्रमस्मरणं ततो वाक्या- 15 र्थप्रत्ययो न पुनस्तधुरक्रमात इत्ययसारम, एवंविधप्रतात्यभावात् । यस्माद्धि शब्दादुश्चरितात् यत्रार्थे प्रतीतिः स एव तस्य वाचको नान्यः, अन्यथा शब्दात्तत्क्रमाचापशब्द तव्यतिक्रमे च स्मरणं ततोऽर्थप्रतीतिरित्यपि वक्तुं शक्येत । एवं शब्दान्वाख्यानयर्थ्यमिति चेत्, नैवम् , बौदिनोऽनिष्टमात्रापादनात अपशब्देऽपि चान्वाख्यानस्योपलम्भात् । संस्कृताच्छन्दासत्यात् धर्मोऽन्यस्मादधर्म इसि नियमे चान्यधर्मा- 20 धर्मोपायानुष्ठानवैयध्य धर्माधर्मयोश्वाप्रतिनियमप्रसङ्गः, अधार्मिके च धार्मिके च तच्छब्दोपलम्भात् । भवतु वा तत्क्रमादर्थप्रतीतिस्तथाप्यर्थप्रत्ययः क्रमेण स्थितो येन वाक्येन व्युत्क्रम्यते तभिरर्थकं न त्वप्राप्तकालमिति १० ॥ ६९१. पश्चावयवे वाक्ये प्रयोक्तव्ये तदन्यतमेनाप्यवयवेन हीनं न्यूनं नाम निग्रहस्थानं भवति, साधनाभावे साध्यसिद्धेरभावात, प्रतिज्ञादीनां च पश्चानामपि साध- 25 नलात् । इत्यप्यसमीचीनम् , पश्चावयवप्रयोगमन्तरेणापि साध्यसिद्धरभिधानात् प्रतिज्ञाहेतुप्रयोगमन्तरेणैव तसिद्धेरभावात् । अतस्तद्धीनमेव न्यूनं निग्रहस्थानमिति ११ । ९२. एकेनैव हेतुनोदाहरणेन वा प्रतिपादितेऽर्थे हेत्वन्तरमुदाहरणान्तरं वा यदतोऽधिकं नाम निग्रहस्थानं भवति निष्प्रयोजनाभिधानात्। एतदप्ययुक्तम् , तथा १ दश दाडिमानि षडपूपा इत्यत्र तु पदानामेव भैरर्थक्यम् न वाक्यस्य कियाया अश्रावणस्वात् (अश्रवणात)।२-०क्षया तस्यापि-दे।३ अर्थवत्वम् । ४ प्रकृतिप्रत्यययोः। ५च स्तूपद्यन्त - सा। यथापि शब्दा, -डे कमवादिनः सत्याधर्मो-डे-हअधार्मिके धार्मिक... ।

Loading...

Page Navigation
1 ... 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182